SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ५. जैनज्योतिम्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ द्वितीयविमर्श गोचरद्वारम् । जन्मादिद्वादशगृहगतगोचरफलयंत्रं वराहसंहितानुसारेण २ | ३ | ४ ५ ६ ७ ८ ९ १० ११ १२ सिद्धिः धन । व्यय क्षय सरुग चन्द्र तुष्टिः आधिः धन आजिः भीतिः| सुख धन | क्षय अतिः विविध शुग लाभ दुःख महा सोख्य अर्थ वित्त नाश श्रीदः अप्रीति लाभ हृदुःख वस्त्र असुख आय लाभ शनि अस्थान ___वृद्धिः | नाश | भर पड। म अतिः श्रीः दुःख | चन्द्रो जन्मत्रिषट्सप्तदशैकादशगः शुभः । द्विपञ्चनवमोऽप्येवं शुक्लपक्षे बली यदि ॥ ४५ ॥ हीनमध्योच्चबलता तिथिवत्तुहिनद्युतेः । ३ बलहानाविदं त्वस्य ग्राह्यं ताराबलं बुधैः ॥ ४६ ॥ जनिभानव. 1 'चन्द्रे च शुभे सति शेषग्रहाः शुभफलदा एवं प्रायो न लशुभफलदाः' इति व्यव. हारप्रकाशे । हर्षप्रकाशे 'चदस्सेव बलाबलमासज्ज गहा कुणंति सुहमसुह' । विशेषस्तु 'यात्रायुद्धविवाहेषु जन्मेन्दौ रोगसंभवे । क्रमेण तस्करा भङ्गो वैधव्यं मरणं भवेत् । इति नारचन्द्रटिप्पण्याम् । 2 घ्यादिगगुरुरिव शुभद इति रत्नभाष्ये। 3 सौम्यग्रहैदृष्टस्विन्दुः सदापि बलवानित्यपि जातके । अन्ये तु कृष्णाष्टम्यर्धादनु शुक्लाष्टम्यधं यावच्चन्द्रः क्षीणः शेषं पक्षं पुष्टश्चत्याहुः । 'उदिते च तथा चन्द्रे शुभयोगे शुभे तिथौ । कृष्णस्य दशमी यावत् सर्वकार्याणि साधयेदिति नक्षत्रसमुच्चयग्रन्थे ॥ शुक्ल द्वितीयायां दिवा उदितोऽपी. न्दुर्न ग्राह्यः ॥ 'उदेति चायं प्रतिपत्समाप्ती कृशोऽपि वर्धिष्णुतया प्रशस्तः । द्वीपान्तरस्थो विफलस्तु तावद्यावन्न पृथ्वीनयनाध्वनीनः' इति विवाहवृन्दावने। 4 वक्ष्यमाणम् । 'कृष्णस्याष्टम्यर्धादनन्तर तारकाबलं योज्यम् । प्रतिपत्प्रान्तोत्पन्नं सन्ध्याकालोदयं यावदिति व्यवहारप्रकाशे ॥ 'ताराबले शशिबलं शशिबलसंयुतसंक्रमादलं भानोः । सूर्यबले सति सर्वेऽप्यशुभा अपि खेचराः शुभदाः' इति लल्लः। 5 चन्द्राद्बलवती तारा कृष्णपक्षे तु भर्तरि । विकले प्रोषिते च स्त्री कार्य कर्तुं यतोऽर्हति ॥ १॥ 6 तदपरिज्ञाने नाममात् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy