________________
जैनज्योतिम्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ द्वितीयविमर्श गोचरद्वारम् । ५१ केषु त्रिषु जनिर्माधीनसंज्ञिताः प्रथमाः । ताभ्यस्त्रि३-१२-२१ पंच ५-१४-२३ सप्तम७-१६-२५ ताराः स्युन हि शुभाः कचन ॥ ४७ ॥ जन्म १ संपत् २ विपत् ३ क्षेमा ४ यमा ५ साधना ६ निधना ७ मैत्री ८|परममैत्री कर्म १० संपत्११ विपत् १२ क्षेमा १३यमा१४ साध० १५/निध०१६ मै०१७ परम० १८ आधान १९)संपत्२० विपत्२१क्षेमा२२ यमा२३|साध० २४ निध०२५मै०२६)परम० २७ जन्माधानान्वितास्तिस्रस्तास्त्यजेत्क्षौरयात्रयोः । शुक्लेऽप्यासूत्थिते रोगे। दीर्घक्लेशोऽथवा मृतिः ॥ ४८ ॥ चन्द्रावस्था प्रोषितंहृतमृतजयंहासे हर्षरतिनिद्राः । मुक्तिंजभियसुखिती राश्यंशा द्वादश यथार्थाः ॥४९॥ मन्दर्भतः प्रथमवेदेषर्डब्धिबाणत्रिव्येकचन्द्रमितभेषु यथाक्रमेण । पीडा ६
1 प्रत्यरा इति पर्याया ॥ 'ऋक्षं न्यूनं तिथियूना क्षपानाथोऽपि चाष्टमः । तत्सर्व शमयेत्तारा षट्चतुर्थनवस्थिता,' इति लल्लः ॥ आद्या द्वितीया अष्टम्यश्च मध्यमाः। 2 यात्रायुद्धविवाहेषु जन्मतारा न शोभना । शुभाऽन्यशुभकार्येषु प्रवेशे च विशेषतः॥१॥ जन्मङ्क्षवदाधानं कर्मसु शस्तेषु शस्तमेव स्यात् । यच्च न जन्मनि कार्य विवर्जनीयं तदाधाने ॥२॥ इति लल्लः। 3 यद्यपि स्याद्बली चन्द्रस्तारा तथाप्यनिष्टदा । जन्माधाने तृतीया च पंचमी सप्तमी तथा ॥ १॥ शेषासु तु तारासु व्याधिः साध्यो नृणां भवति जातः । व्याधिवदवबोद्धव्याः सर्वारंभाश्च तारासु ॥२॥ इति लल्लः। 4 ग्रहान्तरप्रातिकूल्याभावे । 5 यदा यावद्घटीमानश्चन्द्रस्येष्टराशिभोगः स्यात्तदा तावान् टिप्पन विलोक्य निर्णयः । यथा सामान्येन पञ्चत्रिंशदधिकशत १३५ मितस्येन्दो राशिभोगस्य द्वादशभिर्भागे एकादश घट्यः पञ्चदश पलानि च स्युः । इष्टसमये च पञ्चत्रिंशदधि. कशतमध्ये यावत्यो घट्यो भुक्ताः स्युस्तासां सपादैरेकादशभिर्भागे यल्लब्धं ता भुक्काः, शेषाङ्केन भुज्यमानद्वादशांशा ज्ञेयाः । अत्र च सामान्योकेऽप्ययं भावः-राशौ राशौ द्वादशां. शरीत्या इन्दु‘दशावस्था भुङ्क्ते । उक्तं च यतिवल्लमे-"राशौ राशौ द्वादशामू ते - वस्थाश्च चन्द्रमाः । द्वादशांशक्रमात्साहिल्यहेनाख्यासक्फलाः" ॥१॥ ततोऽयमर्थ:मेषे स्थितस्येन्दोः प्रोषितात आरभ्य द्वादशावस्था गण्याः । वृषस्थस्य तु हृतातः, मिथुन. स्थस्य मृतात इत्यादि यावन्मीनस्थस्य सुखितात इति लोकव्यवहारोक्तं रत्नमालाभाष्ये । यथार्था इति खखसंज्ञासदृक्फलदा इति भावः । तेन प्रोषित १ हृत २ मृत ३ निद्रा ४ जरा ५ भया ६ ख्याः षडवस्थास्त्याज्या इति नारचन्द्रटिप्पण्याम् । अत एव दिनशुद्धावप्युक्तम्-“पइरासि बारसंसा असुहाओ चए जओ सुहो वि ससी । एआहिं होइ असुहो सुहाहिं असुहो वि होइ सुहो" ॥१॥ 6 शन्याकान्तभात्खजन्मभं यावद्दण्यम् । अभिभूतिः पराभवः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com