SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ५२ जैनज्योतिर्प्रन्थसंग्रहे उदयप्रभदेवीया यामारम्भसिद्धौ द्वितीयविमर्शे गोचरद्वारम् । 3 विमूर्तिपथैबन्धेनैधर्मलाभ पूजाऽभिभूर्यैपमृतीः फलमूचुरुचैः ॥ ५० ॥ शनिनरः अत्र चानुक्तोऽपि शनिर्नराकारोऽभ्यूह्यः । यदुक्तं यतिवल्लभे मुखे १ पीडा दक्षिणकरे ४ लक्ष्मी पादद्वये ६ पंथाः वामकरे उदरे मस्त के नेत्रद्वये गुदे बंधनं ५ धर्मः गु पादयोः लाभ: पूजा मृत्युः चन्द्रपुरुषः १ नेत्रयोः | ३ | सुखं दक्षिणक ३ | लाभः वामकरे ३ लाभः मुखे हृदये ७ सुखं ४ मरणं भ्रमणं ३ | अतिपीडा भीमपुरुषः २ मुखे ३ | रोग: नेत्रयोः ३ लाभः मस्तके ३ यशः वामकरे २ रोगः दक्षिणकरे २ शोकः कंठे २ हिकादि हृदये ५ लाभः गुह्ये ३ परस्त्रीरतं पादयोः ४ भ्रमणं " यस्मिन् शनिश्चरति वक्त्रगतं तदृक्षं, चत्वारि दक्षिणकरेऽहियुगे च षट्कम् । चत्वारि वामकरगाण्युदरे च पञ्च, मूर्ध्नि त्रयं नयनयोर्द्वितयं गुदे च ॥ १ ॥ नवरमत्र द्वितयमिति यदा नराकारः पट्टिका दौ क्वचिदा लिख्यते तदा गुदगुह्ययोरैक्यमेव दृश्यत इति कृत्वा गुद एव द्वयं विवक्षितम्, सूत्रकृता तु तयोः पार्थक्यविवक्षया स्थानद्वयेऽप्येकैकं नक्षत्रमूचे । 'रुद्रयामले तु नवग्रहाणामपि नराकारस्थापना नक्षत्रगोचरफलान्यूचिरे' तत्र रविनरं सूत्रकृदेव जातकाधिकारे वक्ष्यति, शेषग्रहमरास्त्वेवम् । दृग् ३ बाहुयुग्म ६वक्त्रेषु ३ भानां प्रत्येकतस्त्रिकम् १२ । हृदि सप्त१९ तथा गुह्ये चतुष्कं २३ पञ्चकं पदोः २८ ॥१॥ वक्त्रे पीडां भृशं चक्षुर्हृदयेषु शुभं सुखम् । बाह्वोर्लाभं मृतिं गुह्ये भ्रमं दत्ते पदोः शशी ॥ २ ॥ त्रयं त्रयं त्रिर्मुखदृक् छिरस्सु ३-९, द्वयानि वामे२ तरबाहुर कंठे २-१५ पञ्चोरसि स्यु२० स्त्रितयं च गुह्ये२३, चत्वारि चांहयोः २७ कुजचक्रमेतत् ॥ १ ॥ कीर्ति शिरसि हृन्नेत्रे लाभं चरणयोर्भ्रमम् । गुह्येऽन्यस्त्रीरतिं दते कुजः शेषेषु चाशुभम् ॥ २ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy