________________
जैनज्योतिर्मन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ द्वितीयविमर्श गोचरद्वारम् । ५३
बुधपुरुषः ३
ज्ञानं
राज्यं
कंठे हृदये
| वक्त्र५ नेत्र५ गलो५ रस्सु५ पादयोः५ पञ्च पञ्च च२५। बाहु१ युग्मे तथा गुह्ये १ त्रीण्यमूनि भवन्ति च२८॥ वक्त्रहृवाहुषु ज्ञप्तिं गुह्यपादेषु संक्षयम् । गले सुखरतां दत्त नेत्रे राज्यं बुधो ग्रहः ॥ २ ॥
सुस्वरता
ज्ञानं पादयोः क्षयः वामकरे १ ज्ञानं दक्षिणकरे , ज्ञानं
१/ क्षयः गुरुपुरुषः ४ ।
05 ..
गुह्य
मस्तके ४ राज्यं । | दक्षिणकरे ४ लक्ष्मीः कंठे १ धनं
५ प्रीतिः | पादद्वये ६ असुखं । | वामकरे |४|मृत्युः नेत्रयोः |३| लाभः |
शुक्रपुरुषः ५
शीर्षे चत्वारि राज्यं युगपरिगणिता सव्यहस्ते च लक्ष्मीरेकं कंठे विभूति मदनशरमिते वक्षसि प्रीतिलाभम् । षद्भिः पीडांह्रियुग्मे जलधिपरिमिते वामहस्ते च मृत्यु. दृग्युग्मे त्रीणि कुर्युपतिसमसुखं वाक्पतेश्चक्रमेतत् ॥
हृदये
मस्तके | ४ | सौम्यता मुखे | २ मरणं हृदये | ४ सौम्यता हस्तद्वये १० पूजा गुह्ये ३ दुःखं जानुद्वये २ दुःखं पादद्वये | २ दुःखं
राहुपुरुषः ६
युगं शीर्षे द्वयं वक्त्रे चतुष्कं हृदयेऽपि च । दश बाह्वोस्त्रयं गुह्ये जान्वंह्रिषु द्वयं द्वयम् ॥१॥ जानुमुष्ककपादेषु दुःखं बाह्वोर्गेपार्हणाम् । हृच्छीर्षे सौम्यतां वक्त्रे मरणं कुरुते सितः ॥ २॥
मुखे | जयः दक्षिणकरे ४ लक्ष्मीः पादयोः ६ भ्रमणं वामकरे ४ क्लेशः हृदये ३ लाभ:
१/क्लेशः
|३| राज्यं नेत्रयोः |२| सौभाग्यं | | गुह्ये २ मरणं ।
| वक्त्रे त्रीणि जयाय दक्षिणकरे चत्वारि लक्ष्म्यै पदोः, । | षड् भ्रान्त्यै न सुखाय वामककरे चत्वारि हृत्स्थं त्रयम् ।
लब्ध्यै कंठगमेकमामयकरं शीर्षे त्रयं राज्यदं, | सौभाग्यं युगलेऽक्षिगे मृतिरथो गुह्यद्वये राहुभात् ॥१॥
'तमरिक्र्खामुहि १ तिफुल्लिअ ४ चउफलिअ ८ तिअहल ११ तिझडिय १४ गुदिकं १५ । तिअरायस १८ तिअ तामस २१ चउसुह २५ तिअ असुहं २८ तमचकं ॥१॥ फुल्लिअफलिए लाहं अपाणिलच्छी सुहं च मुहरिरके । मुह अहलझडियरायस तामस असुहेअ असुहतम' ॥२॥ इति ज्योतिषसारे। अत्रापि राहाकान्तभात्खभं यावद्गण्यम् ।
मस्तके
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com