SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ५४ जैनज्योतिर्मन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ द्वितीयविमर्श गोचरद्वारम् । केतुपुरुषः ७ मुखे २/भयं मस्तके ५ जयः फणे ५ महाभयं हस्तद्वये ४ जयः पादद्वये ५ सुखं हृदये २ शोकः | कंठे ४ पीडा वक्त्र द्वे भयदे जयाय शिरसि स्यात् पञ्चकं पञ्चक, भीत्यै तत्फणगं जयाय करयोमुग्मे चतुष्कं स्थितम् । अंहयोः पञ्च सुखाय हृत्स्थयुगलं शोकाय कंठे व्यथा भीत्यै स्याच चतुष्टयं फलमिदं केतौ तदाक्रान्तभात् ॥ गोचरेण ग्रेहाणां चेदानुकूल्यं न दृश्यते । जन्मलग्नग्रहेभ्योऽष्टवर्गेणालोक येत्तदा ॥ ५१ ॥ अर्कः स्वमन्दभौमेभ्यो नवव्यायाष्टकेन्द्रगः९-२-११३८-१-४-७-१० । त्रिकोणायोरिगोजीवाच्छुकादन्यौरिकामगः ॥ ५२ ॥ चन्द्रादुपचयस्थो ३-६-१०-११ ज्ञाद्धीधर्मोपचयान्त्यगः ५-९-३-६-१०११-१२ । पातालोपचयान्त्येषु ४-३-६-१०-११-१२ लग्नाच्च तरणिः ६ शुभः ॥ ५३ ॥ ॥ इति रव्यष्टकवर्गः ॥ १४ चन्द्रश्चोपचये ३-६१०-११ लग्ना-द्भानोः साष्टस्मरे स्थितः ३-६-१०११-८-७ । वात्सादि सप्तमे ३-६-१०-११-१-७वारात्सद्रव्यनवमात्मजे ३-६-१०-११-२९९-५ ॥ ५४ ॥ छिद्रत्रिलाभात्मजकेन्द्रगो ८-३-११-५-१-४-७-१० बुधाद्गुरोस्तु रिष्याष्टमलाभकेन्द्रगः१२-८-११-१-४-७-१० । शुक्रात्रिपञ्चास्तनवायखांबुगः३-५-७-९-११-१०-४, शुभः शनेः षट्विसुता१२ यगः६-३-५-११ शशी ॥५५॥ ॥ इति चन्द्राष्टकवर्गः ॥२-९ कुज इन्दोरुपचयभे३-६-१०-११ साये३-६-१०-११-१लग्नात्स पञ्चमे ३-६-१०-११-५ सूर्यात् । व्यायाष्टकेन्द्रगः २-११-८-११६४-७-१० वात्सौम्यात्रिसुतारिलाभस्थः३-५-६-११ ॥ ५६ ॥ जीवा त्खान्यायारिषु१०-१२-११-६ शुक्राच्छिद्रान्त्यलाभशत्रुगतः ८ __ 1 सामान्योक्तेऽपि रवीन्दुजीवानामानुकूल्याभावे इति ज्ञेयम् । यदुक्तं नारचन्द्रे 'रवि. शशिजीवैः सबलैः शुभदः स्याद्गोचरोऽथ तदभावे । ग्राह्याष्टवर्गशुद्धिर्जननविलमग्रहेभ्यस्तु ॥ १॥ 2 जन्मनि यल्लग्नं ये च ग्रहास्तेभ्यः। 3 अष्टवर्गेणेति; अयमर्थः-प्रहस्य राशौ संचरतः षड्भ्योऽपरग्रहस्थानेभ्यः खस्थानालमाच विचारणयाऽष्टकवर्ग उच्यते । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy