________________
जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ द्वितीयविमर्श गोचरद्वारम् । ५५ १२-११-६। मन्दालाभनवाष्टमकेन्द्रस्थः११-९-८-१-४-७-१०शोभनो भौमः॥ ५७॥8॥ इति भौमाष्टवर्गः ॥३8* बुधोऽर्कतोऽन्त्यायनवारिधीषु१२-११-९-६-५, स्थितः स्वतः सत्रिदशादिमेषु १२-११-९-६-३ ५-३-१०-१ । द्विषड्दशायाष्टसुखेषु२-६-१०-११-८-४ चन्द्रा-लग्नात्तु तेष्वाद्ययुतेषु२-६-१०-११-८-४-१शस्तः ॥ ५८ ॥ कुजशनितो व्यन्यारिषु१-२-३-४-५-७-८-९-१०-११ जीवादरिनिधनलाभरिष्य-६ स्थः ६-८-११-१२ । शुक्रादापुत्राष्टमनवमायस्थो १-२-३-४-५-८-९११ बुधः शुभदः ॥ ५९॥ *॥ इति बुधाष्टवर्गः ॥ ४) गुरुः केन्द्रस्वरन्ध्राये १-४-७-१०-२-८-११ ध्वारात्स्वात्सत्रिषूत्तमः१-९ ४-७-१०-२-८-११-३ । अर्कोत्सत्रिनववि १-४-७-१०-२-८११-३-९ न्दोः स्वधीकामनवायगः२-५-७-९-११ ॥ ६० ॥ स्वादिखायसुखधीतपोऽरिषु२-१-१०-११-४-५-९-६, ज्ञाद्गुरुः स्मरयुतेषु १२ २-१-१०-११-४-५-९-६-७ लग्नतः । स्वत्रिकोणरिपुखायगः२-९-५-६१०-११ सितात्, त्र्यन्त्यधीरिपुषु ३-१२-५--६ मन्दतः शुभः ॥६१॥
॥ इति गुर्वष्टवर्गः ॥ ५१ शुक्रो लग्नादासुतधर्मायाष्टसु १-२-३-४-१५ ५-९-११-८मतः खतः साभ्रः १-२-३-४-५-९-११-८-१० । शशिनः सान्यः१-२-३-४.५-९-११-८-१२ शनितः खायतपत्रिसुखधीमृतिषु १०-११-९-३-४-५-८ ॥ ६२ ॥ आयव्ययाष्टगोऽर्का ११-१२-८ १८
बुधात्रिकोणायषद्विगः ९-५-११-६-३ शुभदः । ध्यापोक्लिमाप्तिषु ५-३-६-९-१२-११ कुजाद्गुरोत्रिकोणाष्टखायगः ९-५-८-१०११ शुक्रः ॥ ६३ ॥ ॥ इति शुक्राष्टवर्गः ॥ ६K शनिः स्वाध्याय.२१ पुत्रारि ३-११-५-६ ध्वारात्सव्ययकर्मसु ३-११-५-६-१२-१० । केन्द्राष्टायार्थगः१-४-७-१०-८-११-२ सूर्याचन्द्रात् षव्यायगो ६-३-११ मतः ॥ ६४ ॥ आद्याम्बूपचये लग्नात् १-४-३-६-२४ १०-११ कवेरायव्ययारिषु११-१२-६ । गुरोः सधीषु११-१२६-५साभ्राष्ट-धर्मेषु११-१२-६-१०-८-९ज्ञाच्छनिर्मतः ॥ ६५ ॥२६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com