SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ जैनज्योतिर्मन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविमर्श गमद्वारम् । ८१ मेष सिंह धन पूर्व चन्द्रश्चरति पूर्वादौ क्रमात्रिर्दिक | चतुष्टये । मेषादिष्वेव यात्रायां | संमुखस्त्वैतिशोभनः ॥ १५ ॥ कर्क वृश्चिक मीन उत्तर चन्द्रचार यंत्र दक्षिण वृषभ कन्या मकर रविद्वौं द्वौ तु पूर्वादौ यामौ राज्यन्ययामतः । यात्रास्मिन् दक्षिणे वामे ४ 1 दिनशुद्धौ बस्य शुक्रवत्रिविधमपि संमुखत्वं ग्राह्यमुक्तं यथा 'उदयवसा १ अहवा दिसि २ दारभवसओ ३ हवइ ससी समुहो । सो अभिमुहो पहाणो गमणे अमियाई परिसंतो ॥' 2 उक्तं च नारचन्द्रे 'जयाय दक्षिणो राहुर्योगिनी वामतः स्थिता । पृष्ठतो द्वयमप्येतचन्द्रमाः संमुखः पुनः' अतिशब्दाद्दक्षिणोऽपीन्दुः शुभः यथा नारचन्द्रटिप्पनके 'संमुखीनोऽर्थलाभाय दक्षिणः सर्वसंपदे । पश्चिमः कुरुते मृत्यु वामश्चन्द्रो धनक्षयम् ॥ 3 राम्यन्त्येति रात्रेरन्त्यं दिनस्य प्रथमं यामं चार्कः प्राच्यां तिष्ठति, दिनमध्यमयामौ तु दक्षिणस्याम्, दिनान्त्ययाम राव्याद्ययामं चापरस्याम्, रात्रेमध्यमयामौ तूदीच्याम् । नारचन्द्रे तु सर्वग्रहाणामुदयसमयादारभ्य भ्रमणवशादष्टदिक्स्पर्शनमूचे । तथाहि"खस्योदयस्य समयात्पूर्वयामादितः क्रमात् । संचरन्ति ग्रहाः सर्वे सर्वकालं दिगष्टके ॥१॥" यात्रेति दक्षिणेऽर्के यात्रा कृता शुभा । यल्लल्लः-"न तस्याहारको विष्टिर्न शनैश्वर भयम् । व्यतीपातो न दुष्येच यस्यार्को दक्षिणस्थितः ॥ १॥" नक्षत्रसमुच्चयेऽप्यत एवोक्तम्-"पूर्वाह्न चोत्तरां गच्छेत् प्राच्या मध्यंदिने तथा । दक्षिणामपराह्ने तु पश्चिमामर्धरात्रके ॥१॥" एवं गमनेऽर्को दक्षिण एव स्यादिति भावः । लल्लः पुनरपि चन्द्रार्कवारानुकूल्यमेवमाह-"रविशशिकरप्रदीपां मकरादावुत्तरां च पूर्वा च । यायाच कर्कटादौ याम्यामाशां प्रतीची च ॥ १॥ अयनानुकूलयानं हि तमन्द्वोर्द्वयोरसंपत्तौ । धुनिशं प्रगृह्य यायाद्विपर्यये क्लेशवधबन्धाः॥२॥" अनयोरर्थः-यदाऽन्दू मकारादिषट्के उत्तरायणे स्वः तदा पूर्वामुत्तरां च सर्वदा गच्छेत् । यदा च ती कर्कादिषट्के दक्षिणायने खस्तदा दक्षिणां पश्चिमां च सर्वदा गच्छेत् । सर्वदेवि कोऽर्थः ? दिवा रात्रौ चेति । अर्केन्द्वोरेकायनासंभवे तु यथासंख्यं दिवानिशं गच्छेत् । अयमर्थःयदाऽर्को मकरादौ तदा दिने उत्तरां पूर्वा च गच्छेत् , यदा कर्कादौ तदा दिने दक्षिणां पश्चिमां च गच्छेत् । एवं चन्दे मकरादिस्थे रात्रावुत्तरां पूर्वा च गच्छेत् , कर्कादिस्थे तु रात्रौ दक्षिणां पश्चिमां च गच्छेदिति । विपर्यये लशुभं कोऽर्थः ? रवीन्द्रोर्मकरादि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy