________________
४. जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ द्वितीयविमर्श राविशद्वारम् । धृतधनुर्धन्व्यश्वपश्चार्धकः । एणास्यो मकरः कुटांकितशिराः कुंभो विलोमाननं, मीनो मीनयुगं च नामसदृशाः प्रोक्ताः परे राशयः ॥ ८॥ ३ पूर्वादिदिक्षु मेषाद्याः पतयः स्युः पुनः पुनः । चैरस्थिरद्विस्वभावाः क्रूराऽक्रूरा नरस्त्रियः ॥९॥ षड् निशाबलिनोऽजोक्षयुग्मकर्कधनुर्मगाः। पृष्ठेनोद्यन्त्ययुग्मास्ते शीर्षेणान्ये द्विधा झषः ॥ १० ॥ अर्काद्यच्चान्यवृष६ मृगकन्योकर्कमी वणिजोऽशैः । दिग्दहनाष्टाविंशतितिथीर्घनक्षत्रविंश७ तिभिः ॥ ११ ॥ स्वोच्चतः सप्तमं नीचं त्रिकोणान्यथ भानुतः । मकरे १० । अम्बुयात्रानौसजीकरणबीजोप्तिदंभमेदव्रतादि नीचकर्म च कुंभे ११ । विद्यालङ्कृतिशिल्पपशुकर्मनौयात्राभिषेकादि मङ्गल्यकर्म च सर्व मीने सिध्यति १२।" "एतान्युक्तानि संसिद्धिं यान्ति शुद्धेष्वजादिषु । क्रूराणि क्रूरयुक्तेषु शुभानि सशुमेषु तु" ॥१॥ ___1 आसु जाता यथानामस्वभावाः । 'मेषसिंहवृश्चिकमकरकुंभाः पंचराशयः क्रूराः क्रूरखामिकत्वात् शेषाः सप्त सौम्येशवात्सौम्याः इति रत्नमालायाम् । 'ग्रहयोगेक्षणाभ्यां स्याद्राशेर्भावो ग्रहोद्भवः । राशिः स्वभावमाधत्ते ग्रहयोगेक्षणोज्झितः' इति तु दैवज्ञवल्लमे । 2 प्रयोजनं तु हृतनष्टादौ दिनरात्रिरूपसमयज्ञानम् । बलानुसारेणैव दिने रात्रौ वा यात्रादि शुभं नवितरथा। 3 प्रयोजनं तु यात्रादौ शीर्षोदये लग्ने जयः पृष्ठोदये वैफल्यमित्यादि । 4 लघुबृहज्जातकनारचन्द्रादीनामभिप्रायस्वयम् । मेषेऽर्क उच्चस्तस्यैव दशमे त्रिंशांशे तु परमोच्चः * * * भौमो मकरे उच्चः तस्यैवाष्टाविंशे परमोच्चः' इत्यादि । ताजिके तु नास्ति परमोच्चसंज्ञा किन्तु मेषे आद्यदशभागान्यावत्सूर्य उच्चः। पश्चात्तु तेजः पतित इत्युतम् । एवं वृषादिषु चन्द्रादीनामपि वाच्यम् । 5 जातकादीनामभिप्रायस्त्वत्रापि उच्चवदेव । परमोच्चता परमनीचता च षष्टिलिप्ताप्रमाणस्य तत्तदंशस्य मध्यभागे, कोऽर्थः ? त्रिंशल्लिप्ताभिः क्रमे स्यातामिति तज्ज्ञाः । परमोच्चनीचत्खयोः समयज्ञानोपायश्चायम्--"मासं रविबुधशुक्रौः सार्धं भौमत्रयोदशाचार्यः । त्रिंशन्मन्दोऽष्टादश राहुँश्चन्द्रः सपाददिवस. युगम्" ॥ १॥ इदं तावद्ग्रहाणां राशिस्थितिमानं । तथा च-"त्रिंशांशे ज्ञार्कशुक्राणों दिनं सार्धचतुर्घटि । इन्दोः कुंजे सार्धदिनं मासमेकं शनैश्चरे ॥ १ ॥ अष्टादशदिनी रॉहोत्रयोदशदिनी गुरोः" । इति । ततश्च मेषसंक्रान्तौ नवदिनेभ्योऽनु दिनमेकं परमो. चोऽर्कः १ । वृषे नवघटीभ्योऽनु साध घटीचतुष्कं चन्द्रः परमोच्चः २ । मकरे सार्धचत्वारिंश दिनेभ्योऽनु सार्धमेकं दिनं भौमः परमोच्चः ३ । कन्यायां चतुर्दशदिनेभ्योऽनु. दिनमेकं बुधः परमोच्चः ४ । कर्के द्वापञ्चाशदिनेभ्योऽनु त्रयोदशदिनानि गुरुः परमोचः ५। मीने षड्विंशतिदिनेभ्योऽनु दिनमेकं शुक्रः परमोच्चः ६ । तुलायामेकोनविंशतिमासेभ्योऽनु मासमेकं शनिः परमोच्चः ७ । परमनीचेऽप्येवमेव भावना । इदं च सामान्येनोकं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com