________________
८
।जैनज्योतिम्रन्थसंग्रहे हारिभद्रीया लग्नशुद्धिः ।
सियससिबुहा य मज्झत्था । सणिसूरमंगला पुण वजेअव्वा पयत्तेणं
॥१२०॥ आइच्चसोममंगलबुहगुरुसुक्का विवजणिज्जाओ। अट्ठमठाणम्मि ३ठिया सणिच्छरो मज्झिमो भणिओ ॥ १२१ ॥ नवमम्मि सुहा भणिया सुक्कगुरू मज्झिमा य बुहससिणो। वजेयव्वा य सया सणिमंगलदिणयरा नवमा ॥ १२२ ॥ बुहगुरुसुक्का तिन्नि वि दसमम्मि हवंति कजसिद्धि६ करा । ससिसणिणो मज्झत्था असुहा रविमंगला दुन्नि ॥ १२३ ॥ सूराईया सत्त वि इक्कारसगा उ कजसिद्धिकरा । बारसमा पुण सव्वे विन्नेया
अत्थहाणिकरा ॥ १२४ ॥ छठे दुगे अ छठे आइम पण दसमयम्मि ९अतिअढे । चउनवदसगे ति छगे सव्वेगारे न बारसमे ॥ १२५ ॥ अहवा इगद्गचउपंचनवमदसमा सुहा सोमा । कूरा छट्ठा चंदो बीओ
सव्वे वि इक्कारा ॥ १२६ ॥ इय विंबपइट्टा-सूरिट्ठवण-रायाभिसेअ१२ वीवाहे । अन्ने वि य सुहकज्जेसुं कुंडलिया कजसिद्धिकरा ॥ १२७ ॥
जइ पुण तुरियं कजं हविज लग्गं न लब्भए सुद्धं । तो धुवपयच्छायाई निचं लग्गं गहेयव्वं ॥ १२८ ॥ तिरियं ठियम्मि धुवए करिज दिक्वा १५पइट्ठमाईयं । उद्धट्ठियम्मि तम्मि य कुणसु धयारोवणप्पमुहं ॥ १२९ ॥ तणुछायाइपयाई सणिससिसुक्केसु अद्धनव लिज्जा । अट्ट बुहे नव भोमे
सत्तिकारस गुरुरवीसु ॥ १३० ॥ एवं छायालग्गं बुहेहिं सव्वुत्तमं १८ समक्खायं । सव्वविसुद्धे वि दिणे सुहावहं सबकन्जेसु ॥ १३१ ॥ इय
सुंदरे वि लग्गे सुहसउणबलेण कुणसु किच्चाई । अहव निमित्तबलेणं
वयणमिणं हारिभई ति ॥ १३२ ॥ इय तिविहसुद्धिजुत्तं तीए विउत्तं च २१ संसियं लग्गं । जं किंचि इह अजुत्तं वुत्तं सोहिंतु तं विउसा ॥ १३३ ॥
॥ इति श्रीहारिभद्रीयं लग्नशुद्धिप्रकरणम् ॥
SMA
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com