SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ७८ जैनज्योतिर्मन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविमर्श गमद्वारम् । न वृक्षरोपणं कुर्यात्क्रूराऽदित्यवह्निभैः । अश्लेषामारुतज्येष्ठाधनिष्ठाश्रवणैरपि ॥ ८१ ॥ नृत्तं मैत्रे स्याद्धनिष्ठाद्वये वा, हस्तज्येष्ठापुष्यपौष्णो. ३ त्तरे वा । संधानाचं नाचरेकिं च मुक्त्वा, धिष्ण्यं क्रूरं दारुणं वारुणं वा ॥ ८२ ॥ इति कार्यद्वारम् ॥ ७॥ इति वार्तिकानुसारेण तृतीयो विमर्शः समाप्तः। ॥ चतुर्थो विमर्शः॥४। प्रस्थानमन्तरिह कार्मुकपञ्चशत्याः, प्राहुर्धनुर्दशकतः परतश्च भूत्यै । सामान्यमांडलिकेभूमिभुजौं क्रमेण, स्यात् पञ्च सप्त दश चात्र दिनानि सीमा ॥ १ ॥ श्रुतौ तदहरन्येार्धनिष्ठापुष्यपौष्णभे । तृतीये मैत्रमृगयो१० हस्ते तुर्येऽहनि व्रजेत् ॥ २ ॥ यात्री दिनतिथिताराबलशुद्धौ मृगकरानु__1 पुनर्वसु । 2 खाति । 3 नाटकं कर्तुं 'शिक्षितुं' वा प्रारभ्यते। 4 मदिरादिकं । 5 न कार्यम् ॥ 'रित्ततिहि असुइजोगे कूरविलग्गाइकूरवारे अ।आयरह कसिणपक्खे असुहे अन्नत्थ विवरीअं' ॥१॥ इति पूर्णभद्रोक्तः शुभाशुभकार्यसंक्षेपः, न चैतेषु कश्चिल्लमस्याग्रहः 'लग्नं विवाहे दीक्षायां प्रतिष्ठायां च शस्यते' इति वक्ष्यमाणत्वात् । एतेष्वपि लग्नादरवतां किञ्चित्प्रदर्यते । 'सौम्यैर्दशमोपगतैर्लग्ने चन्द्रात्मजे गुरौ वापि । विद्याशिल्पारम्भौ जीवे. न्दुजवर्गगे चन्द्रे' ॥ 'बुधे विलग्ने शशिनि, ज्ञराशौ गुरुवीक्षिते । हिबुकस्थैः शुभैनित्यं काव्यं चारभ्यते बुधैः ॥' 'शीतांशी बुधराविस्थे शुमेषूदयवर्तिषु । मंत्रादिग्रहणं कार्य हित्वा पापग्रहोदयम् ॥ पित्र्येशयाम्यमूलेन्दुमेषु शुद्धेऽष्टमेऽपि च । वेतालसिद्धिः पाताले भृगौ से कुंभलग्नगे' ॥ 'हिबुकेऽर्के गुरौ लग्ने धर्मारंभो रवेर्दिने । गुरुशलमवर्ग वा शुभारंभास्तयोबले' ॥ धर्मारंभनन्द्यादिकाः । 'मोक्षार्थिनां च दीक्षा स्थिरोदये कर्मगे त्रिदशपूज्ये । पापैर्धर्मप्राप्तैर्बलहीनः प्रव्रजितयोगे॥' अत्र प्रवजितेति चतुरादिभिर्घहै रेकस्थानस्थैः प्रव्रज्यायोगः। तथा जन्मनि यत्र राशौ चन्द्रस्तद्राशीशोऽन्यग्रहैरदृष्टः सन् शनिं पश्येत्तदा प्रव्रज्यायोगः । यदि वा तद्राशीशं तथाविधं शनिः पश्येत्तदाऽपि प्रव्रज्यायोगः ॥ 'व्ययनैधनसंशुद्धौ सदृष्टोपचयोदये । सर्वारमेषु संसिद्धिश्चन्द्रे चोपचयस्थिते ॥' "इटपुंसो जन्मलम्माजन्मराशेर्वोपचयस्था ये राशयस्तेषु लग्नस्थेषु' 'प्रायः शुभा न शुभदा निधनव्ययस्था धर्मान्त्य. धीनिधनकेन्द्रगताश्च पापाः। सर्वार्थसिद्धिषु शशी न शुभो विलग्ने सौम्यान्वितोऽपि निधनं न शिवाय लग्नम्" इष्टपुंसो जन्मलग्नाजन्मराशितो वाऽष्टमं लग्नं कापि कार्ये न प्राह्यमित्यर्थः । विस्तरस्तु वार्तिकादवलोक्यः। 6 संसाध्यैकां यात्रा वीर्यादवहीयते प्रहः सर्वः' अत एकेन प्रस्थानेन एकैव यात्रा कार्या। 7 दिनेति "रयछन्न १ मन्भच्छन्नं २ पयंडपवणं ३ तहा सनिग्घायं ४ । सुरधणु ५ परिवेस ६ दिसादाहाइ ७ जुअं दिणं दुटुं॥१॥" इति हर्षप्रकाशे । अत्र दुटुंमिति प्रावृषं विनेति सर्वत्राभ्यूज़, एतद्रहितत्वे दिनशुद्धिः स्यात् सौम्यवारेण वा । यदुक्तं-"गमनेऽर्कादयो वाराः क्रमशः कुर्वते Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy