SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवी या यामारम्भसिद्वौ तृतीयविमर्शे कार्यद्वारम् । ७७ चित्राधुवे च मे ॥ ७४ ॥ क्रयविक्रयौ न हि गवां हस्तज्येष्ठाश्विनीधनिष्ठाभ्यः । अन्यत्र पौष्णवारुणराधादित्यद्वयेभ्यश्च ।। ७५ ।। हलस्य वाहनारंभं न हि कुर्वीत कर्हिचित् । पूर्वासु कृत्तिकासार्पज्येष्ठार्द्राभरणीषु च ३ ॥ ७६ ॥ हलचक्रेऽर्कमुक्ताद्भात्रयं नेष्टं शुभं त्रयम् । त्यजेन्नव शुभाय स्युः कृषौ भानि त्रयोदश ॥ ७७ ॥ बीजोप्तौ प्रतिषिद्धानि पूर्वाभरणीशध श्र लक्ष्मीः T│ दंडिका, गवां हानिः अ भ कृ रे उपू स्वामिनो भयम् | अश्विनीं भुक्तभं प्रकल्प्य कल्पनया हल र रो मृ आ लांगल स्वामिनो भयम् पु पु अ उदर लक्ष्मी अउपूमूज्ये भरणीस्थार्क चक्र स्थापना यूप लक्ष्मी द्वयम् । सार्पादित्यश्रुतिज्येष्ठाविशाखावारुणान्यपि ॥ ७८ ॥ मुख गलुं पुच्छ ध्याँर्थदुःखेकृत्क्रमशः ॥ ७९ ॥ जलाशयं न कुर्वीताश्विनीभरणिमिश्रभैः । आजपादश्रुतिस्वाति भाग्यदारुणभैस्तथा ॥ ८० ॥ आअ म् पूउ ह चिस्वावि अमूपु उ श्र त्रिनाडी कसर्पस्थापना कृषिरूचे सूर्यर्क्षादिषु कुरसेन्द्वेग्निर्भूरसेन्दु- | मुखे युगैः । असुखंसुर्खमध्यँला भारतिरैतिम- पादद्वये वामकरे उदरे मस्तके नेत्रद्वये गुदे गुह्ये दंडिका मपूउहचि कि लक्ष्मी योत्र कृषिपुरुषः असुखं दक्षिणकरे १ सुखं मध्यमं लाभः ३ अरतिः १ | रतिः ६ मध्यमं १ लक्ष्मीः ४ दुःखं 配管 1 ' तीक्ष्णेषु पशुं दमयेत् दारु (र) ण्यं न ध्रुवेषु संग्राह्यम् । पशुपोषणं विधेयं चरेषु दीक्षा रतं मृदुषु' । इति लल्लः । 2 पूर्व भद्रपदा । 3 भगदैवतं फल्गुनी । 4 आश्लेषादीनि । Shree Sudharmaswami Gyanbhandar-Umara, Surat 19 www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy