________________
जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवी या यामारम्भसिद्वौ तृतीयविमर्शे कार्यद्वारम् । ७७ चित्राधुवे च मे ॥ ७४ ॥ क्रयविक्रयौ न हि गवां हस्तज्येष्ठाश्विनीधनिष्ठाभ्यः । अन्यत्र पौष्णवारुणराधादित्यद्वयेभ्यश्च ।। ७५ ।। हलस्य वाहनारंभं न हि कुर्वीत कर्हिचित् । पूर्वासु कृत्तिकासार्पज्येष्ठार्द्राभरणीषु च ३ ॥ ७६ ॥ हलचक्रेऽर्कमुक्ताद्भात्रयं नेष्टं शुभं त्रयम् । त्यजेन्नव शुभाय स्युः कृषौ भानि त्रयोदश ॥ ७७ ॥ बीजोप्तौ प्रतिषिद्धानि पूर्वाभरणीशध श्र लक्ष्मीः T│
दंडिका, गवां हानिः
अ
भ
कृ
रे उपू स्वामिनो भयम्
| अश्विनीं भुक्तभं प्रकल्प्य
कल्पनया हल
र रो मृ आ
लांगल स्वामिनो भयम्
पु पु अ
उदर
लक्ष्मी अउपूमूज्ये
भरणीस्थार्क
चक्र स्थापना
यूप लक्ष्मी
द्वयम् । सार्पादित्यश्रुतिज्येष्ठाविशाखावारुणान्यपि ॥ ७८ ॥
मुख
गलुं
पुच्छ
ध्याँर्थदुःखेकृत्क्रमशः ॥ ७९ ॥ जलाशयं न कुर्वीताश्विनीभरणिमिश्रभैः । आजपादश्रुतिस्वाति भाग्यदारुणभैस्तथा ॥ ८० ॥
आअ म् पूउ ह चिस्वावि अमूपु उ श्र
त्रिनाडी कसर्पस्थापना
कृषिरूचे सूर्यर्क्षादिषु कुरसेन्द्वेग्निर्भूरसेन्दु- | मुखे युगैः । असुखंसुर्खमध्यँला भारतिरैतिम- पादद्वये
वामकरे उदरे
मस्तके
नेत्रद्वये
गुदे
गुह्ये
दंडिका
मपूउहचि कि
लक्ष्मी योत्र
कृषिपुरुषः
असुखं
दक्षिणकरे १ सुखं
मध्यमं
लाभः
३ अरतिः
१ | रतिः
६ मध्यमं
१ लक्ष्मीः ४ दुःखं
配管
1 ' तीक्ष्णेषु पशुं दमयेत् दारु (र) ण्यं न ध्रुवेषु संग्राह्यम् । पशुपोषणं विधेयं चरेषु दीक्षा रतं मृदुषु' । इति लल्लः । 2 पूर्व भद्रपदा । 3 भगदैवतं फल्गुनी । 4 आश्लेषादीनि ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
19
www.umaragyanbhandar.com