SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ७६ जैनज्योतिर्प्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ तृतीय विमर्शे कार्यद्वारम् । यतिवल्लभे त्रिनाडीचक्र स्थापना ओ अमपूउ ह चिस्वावि अज्येम्पू उ श्रध दिनशुद्धौ त्रिनाडीचक्र स्थापना चिवा भैषज्यमिष्टं मृगवारुणानुराधाधनिष्ठाश्रुतिरेवतीषु । पुष्याश्विनीराक्षसहस्तचित्रापुनर्वसुस्वातिषु देहपुष्यै ॥ ६८ ॥ स्नानमुल्लाघनस्येष्टं वारयोर्तेन्दु३ शुक्रयोः । ब्राह्मपौष्णोत्तर | श्लेषादित्यस्वातिमघासु च ॥ ६९ ॥ अभ्यंग - मर्ककुजजीवसितेषु पर्वसंक्रान्तिविष्टिषु विवर्जितयोगयुँग्मे । कुर्याद् द्विर्षैड्भुजर्ग दितिथिं शैर्ऋविश्वसंख्ये तिथौ च न कदाचन भूतिकामः ॥ ७० ॥ ६ भुञ्जीतान्नं नवं दत्त्वा शुभेऽह्नि ध्रुवचान्द्रभे । पुनर्वसुकर श्रोत्ररेवतीनां द्वयेषु च ॥ ७१ ॥ राजावलोकनं कुर्यान्मृदुक्षिप्रध्रुवोडुभिः । वासवनवणाभ्यां च सुधीः सर्वार्थसिद्धये ॥ ७२ ॥ गंज- वाजिकर्म नेष्टं रौद्रे पूर्वोत्तराँ विशाखासु । भरणित्रितयाश्लेषाद्वितयज्येष्ठाद्वयेषु तथा ॥ ७३ ॥ १० गंवां स्थानं च यानं च प्रवेशश्च न शस्यते । तिथौ भूताष्टदर्शाख्ये श्रोत्र 1 1 भैषज्यं रसायनादि । वारविशेषेऽनुक्तेऽपि सर्वत्र सौम्यवारा ग्राह्याः, इह त्वर्कोऽपि, भैषज्यस्य तत्रोक्तेः । एवं हय १ गर्जकर्म २ पशुविधि ३ नाटक ४ वापी ५ कूपा ६ ssरामा ७ बालनामस्थापन ८ वेश्मकरण ९ हयवाहन १० बीजोप्ति ११ नगरादितोरणोच्छ्रय १२ सुरपूजादि १३ सर्वमांगल्यकर्मखपि विशेषानुक्ते सौम्यवारा रविवारश्च ग्राह्या इत्यूह्यम् । 2 नीरुजीकरणस्य । पौर्णभद्रे बुधगुरू हर्ष प्रकाशे शनिश्च त्याज्या उक्ताः । 3 स्वास्थ्ये सति । 4 व्यतिपातवैधृत्योः । व्रणमुक्तस्य तु व्यतिपात विष्टयोरपि न स्नाननिषेधः उक्तं च ‘रविमन्दारवारेषु विष्टौ वा व्यतिपातके, स्नातव्यं व्रणमुक्तेन शशिन्यशुभतारके' । 5 एवमष्टौ भानि । 6 यो यस्य स्वामी । 7 शान्तिकदन्तकर्तनादि । 8 शान्तिकनीराजनादि । सामान्योक्तेऽपि चायं विशेषो दृश्यः । अश्विनी - पुनर्वसु-पुष्य - हस्तत्रयेषु गजानाम्, तथाऽश्विनी मृग पुनर्वसु पुष्यहस्त स्वातिधनिष्ठाशतभिषग्रेवतीष्वश्वानां च कर्म कार्यमिति । १ पशूनां । 10 बन्धनार्थं । 11 गोचरादौ । 12 गृहादौ । 13 चतुर्दशी । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy