SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ जैनज्योतिर्मन्यसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ तृतीयविमर्श कार्यद्वारम् । ७५ द्विदैवत्ये धनिष्ठाहस्तयोस्तथा ॥ ६५ ॥ भरणीवारुणश्रोत्रचित्राखेकादशाहतः । अश्विनीकृत्तिकारक्षोनक्षत्रेषु नवाहतः ॥ ६६ ॥ आदित्यपुष्याहिर्बुध्नरोहिण्यार्यमणेषु तु । सप्ताहादिह तारीया यदि स्यादनुकूलता ॥६॥ भुजङ्गस्थापना ဝင်ဝဝဝဝဝဝဝဝဝဝဝဝဝဝဝဝဝဝဝဝဝ - 1 ताराया इति “शुक्लेऽप्यासूत्थिते रोगे" इत्युक्तः ॥ अत्र प्रसङ्गान्मृत्युज्ञानं लिख्यते-"आइच्चाइ धरे विभु अंगह, पनरहमाहि ठवे विणु अंगह । बारह बाहिरितस्स य दिज्जइ, जीवियमरण फुडं जाणिवह ॥१॥" रव्याक्रान्तभमादौ दत्त्वा भुजङ्गस्थापना कार्या तत्र ये ये ग्रहा येषु येषु मेषु स्युस्ते ते तेषु तेषु मेषु देयाः, ततोऽर्कभाद्रोगिनामभं यावद्गण्यते, यद्याद्यनाडीमध्ये प्रथमं १ नवमं ९ त्रयोदशं १३ एकविंशं २१ पञ्चविंशं २५ वा स्यात्तदा मरणं । यदि द्वितीयनाडीमध्ये द्वितीयं २ अष्टमं ८ चतुर्दशं १४ विशं २० षड्विंशं २६ वा स्यात्तदा बहुक्लेशः । यदि तु तृतीयनाडीमध्ये तृतीयं ३ सप्तमं ७ पञ्चदशं १५ एकोनविंशं १९ सप्तविंशं २७ वा स्यात्तदाऽल्पक्लेशः । शेषद्वादशभेषु आरोग्यम् । शुभाशुभप्रहवेधाच विशिष्य शुभाशुभं वाच्यम् । यतिवल्लमे त्वेवमेव चक्रमाामादौ दत्त्वा स्थाप्यमूचे-"आर्द्राद्यैः पञ्चदशभिस्त्रीणि त्रीण्यन्तरा त्यजन् । त्रिनाडिचके चन्द्रा १ क २ जन्म ३ वेधे न जीवति ॥१॥" त्रिनाडिकचक्रस्थापना यथा-(समीपस्थपत्रे विलोक्या) चन्द्रार्कजन्मेति, अयं भावः'सूर्येन्दोभं रोगिणश्चैकनाड्यां चेत्स्यान्मृत्यू रोगकाले नरस्य" इति । दिनशुद्धिग्रन्थे तु त्रयत्रयत्यागं विनाऽप्यादिचक्रस्थापनं फलं चैवमूचे, तथाहि-"आई अहा मिगं अंते मज्झे मूलं पइट्ठिअं । रविंदूजम्मनक्खत्तं तिविद्धो न ह जीवई ॥१॥" एतत्सूचितत्रिनाडिकचक्रस्थापना (समीपस्थपत्रे विलोक्या) ततश्च-"रविंदजम्मनक्खतं एकनाडीगया जया । तया दिणे भवे मचू ननहा जिणभासि ॥२॥" केऽप्यत्रैवमप्याहुः-"रोगिणो जन्मऋक्षस्य एकनाड्यां यदा रविः । यावदृक्षं रवे ग्यं तावत्कष्टपरंपरा ॥ १॥ रोगिणो जन्मऋक्षस्य एकनाड्यां यदा शशी । तदा पीडां विजानीयादष्टप्राहरिकी ध्रुवम् ॥ २॥ क्रूरग्रहास्तदाऽन्ये तु यदि तत्रैव संस्थिताः । तदाऽकाले भवेन्मृत्युः सत्यमीशानभाषितम् ॥ ३॥ एतैरन्यैश्व प्रकारैर्विभाव्य क्रूरग्रहदशेन्दुप्राति. कूल्यतिथ्यादिच्छेदादिभिर्यथाम्नायं रोगिणो मृत्युसमयो निर्णेयः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy