SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ७४ जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीया यामारम्भसिद्धी तृतीयविमर्श कार्यद्वारम् । यादित्यलघुभेषु शुभेऽहनि ॥ ५८ ॥ नष्टं चतुर्भिरन्धाद्यैर्गच्छेत् पूर्वादिषु क्रमात् । तच्चाप्यते सुखाद् यत्रोत्तद्वातैव न साऽपि च ।। ५९ ।। रेवत्या दिशा फल अष्टाविंशतिनक्षत्रनामानि उत्तरा फाल्गु नी काणां अश्विनी मृगशिर अश्लेषा हस्त चिल्लां भरणी आर्द्रा देखतां कृत्तिका पुनर्वसु ३ दिचतुष्केषु नामानि प्रतिभं जगुः । अन्धे माकेकर' चिल्लं सुलोचनेमिति क्रमात् ॥ ६० ॥ न प्रेतकर्म कुर्वीत यमले सँत्रिपुष्करे । क्रूरमिश्रध्रुवार्द्रासु तथा मूलानुराधयोः ॥ ६१ ॥ मृते साधौ पञ्चदशमुहूर्तेनैव ६ पुत्रकः । एकत्रिंशन्मुहूर्त्तस्तु क्षेप्यः शेषैस्तु भैरुभौ ॥ ६२ ॥ सर्पदष्टः सुपर्णेन रक्षितोऽपि न जीवति । मूलार्द्राभरणीयुग्ममघाश्लेषाद्विदैवतैः ॥ ६३ ॥ जातरोगस्य पूर्वार्द्रास्वातिज्येष्ठाहिभैर्मृतिः । भवेन्नीरोगता रेवत्यनुराधासु ९ कष्टतः ॥ ६४ ॥ मासान्मृगोत्तराषाढे विंशत्यह्नां मघासु च । पक्षेण तु आंधला रेवती रोहिणी पुष्य मघा पूर्वाफाल्गुनी विशा - पूर्वा खा षाढा अनु- उत्तरा- शत- दक्षिण यत्नथीमले राधाषाढा भिषक् चित्रा ज्येष्ठा धनिष्टा पूर्व शीघ्रमले अभि- पूर्वाजित् भाद्रपद स्वाति मूल श्रवण उत्तरा भाद्रपद पश्चिम खबर मिले उत्तर खबर पण न मले 1 काणम् । 2 चिप्पटाक्षम् अत्र दिनशुद्धेर्गाभा ११० विलोक्या । 3 पंचके तु तद्वर्जन प्रागप्यूचे, रविकुजवारौ चात्र त्याज्याविति दिनशुद्धौ 'पुष्याश्विनी स्वातिहस्ता ज्येष्ठा श्रवणरेवती । एषु प्रेतक्रिया कार्या रविवारं विना बुधैः' । 4 अभिजित्यपि न कार्यः पुत्रकः 'अवद्दृअभिई न कायव्वो' इत्युक्तेः । 5 न जीवतीति शेषेषु जीवतीत्यर्थः । मूलेत्यादि, विवेकविलासे त्वेवम्—“मूलाश्लेषामघाः पूर्वात्रयं भरणिकाश्विनी । कृत्तिकार्द्रा विशाखा च रोहिणी दष्टमृत्युदाः ॥ १ ॥ " तथा - "तिथयः पञ्चमी षष्ठ्यष्टमी नवमिका तथा । चतुर्दश्यप्यमावास्याऽहिना दष्टस्य मृत्युदाः ॥ २ ॥ दष्टस्य मृतये वारा भानुभौमशनैश्वराः । प्रातःसन्ध्यास्तसन्ध्या च संक्रान्तिसमयस्तथा ॥ ३ ॥ " इत्यादि ॥ 6 अभिजिजातरोगस्य मासद्वयेन मृत्युरारोग्यं चेति वृद्धाः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy