SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ मनुज जैनज्योतिर्मन्थसंग्रहै उदयप्रभदेवीयायामारम्भसिद्धौ तृतीयविमर्श कार्यद्वारम् । ७३ बुधगुरुशुक्रेषु परिधानम् ॥५२॥ योषिद्भजेत करपञ्चकवासवाश्विपौष्णेषु वक्रगुरुशुक्रदिनेशवारे । मुक्ताप्रवालमणिशङ्खसुवर्णदन्तरक्ताम्बराण्यविधवात्वमतिः सती चेत् ॥ ५३ ॥ वासः प्राप्तं विवाहादौ राज्ञा ३ दत्तं च यन्मुदा । विरुद्धेऽपि हि वारः तव॑सीताविशङ्कितः ॥५४॥ कृतनवभागे वाससि कोणेषु सुरास्तथान्तयोर्म- | देव । असुर | देव नुजाः । असुरास्तु मध्ययोः स्युर्मध्यतमो राक्षस | मनुज राक्षसो भागः ॥५५॥ सुरंनरदनुजपलादीः श्रेष्ठतमश्रेष्ठहीनहीनताः । अन्ताः सर्वेऽप्य. | देव | असुर देव शुभा एवं शयनासनाद्येऽपि ॥ ५६ ॥ क्षिते दग्धेऽथ लिप्तेऽस्मिन् ९ गोमयाञ्जनकर्दमैः । अभुक्ते भूरि, भुक्तेऽल्पं फलमेतच्छुभाशुभम् ॥ ५७ ॥ सुलभं खं भवेन्न्यस्तं निखातं दत्तमेव वा । मृदुश्रुतित्र-११ यद्रक्तस्यापि वस्त्रस्य भोगे एतान्येव भानि शुभानीति व्यवहारप्रकाशे । रक्तवस्त्रभोगे पुंसामपि तान्येव भानि शुभानि यानि योषितो वक्ष्यन्ते, इमानि तु श्वेतवस्त्रमेवाश्रित्योक्तानीति तु व्यवहारसारे । बुधेत्यादि, यदुक्तम्-'नवाम्बरपरीभोगे कुर्वन्त्यर्कादिवासराः । जीर्ण १ जलाई २ शोकं ३ च धनं ४ ज्ञानं ५ सुखं ६ मलम् ७ ॥१॥" कम्बलभोगे रविरपि शुभः तत्र तस्योकलात् । केऽप्याहु:-'व्यापार्यते रवी पीतं बुधे नीलं शनौ शिति । गुरुभार्गवयोः श्वेतं रक्तं मङ्गलवासरे ॥१॥ ___1 विशिष्य च-'पुष्यं पुनर्वसुं चैव रोहिणी चोत्तरात्रयम् । कौसुम्मे वर्जयेद्वस्त्रे भर्तृघातो भवेद्यतः ॥ १ ॥ उपलक्षणवात्प्रवालरक्तांबरहेमशङ्खादिष्वपि पुष्यादिभानि त्याज्यानि । 2 उपलक्षणखाचन्द्रादिप्रातिकूल्येऽपि । 3 परिदधीत 4 रुग्राक्षसांशेष्वथवापि मृत्युः पुंजन्मवेजश्च मनुष्यभागे । भागेऽमराणामथ भोगवृद्धिः, प्रांतेषु सर्वत्र भवत्यनिष्टम् ॥१॥ अत्र राक्षसशब्देन असुरा अपि संगृहीताः, अत एव रुगथवा मृत्युरित्युक्तम् । असुरांशे रुग्, राक्षसांशे तु मृत्युरित्यर्थः । श्रीकल्पाख्यछेदग्रंथवृत्तौ तु श्रीगुरुगच्छयोग्यवस्त्रैषणार्थनिर्गतसाधूनामादौ ताहग्वस्त्रलामे एवमेव नवभागकल्पनया निमित्तज्ञानमुक्कं तथाहि देवेसु उत्तमो लाभो माणुसेसु अमज्झिमो। असुरेसु अगेलन्नं मरणं जाण रक्खसे । 5 शय्यादिष्वपि नवभागैरेवमेव फलमूह्यमित्यर्थः। 6 बहु । विशेषस्तु 'छेदाकृतिः श्रिये स्पाच्छत्रादिसमागताऽपि रक्षोंऽशे। काकोलूकादिसमा न देवभागाश्रिताऽपि पुनः'। 7 न्यस्तं स्थापनिकायां वाणिज्यव्यवसायादौ वा मुक्तम्, निखातं भूम्यादौ, दत्तं व्याजेनार्पितम् , नष्टमज्ञानाद्तं तदपि वाशब्देन संगृहीतम् । शुमेऽहनीति कुजशनिवर्जवारे। विशेषस्तु-"ऋणदानमथादानं क्षिप्रधिष्ण्यैर्विधीयते" । तथा-"निधिलब्धिधनविवर्ध. नमादित्याद्राह्मणः करात् पौष्णात् । द्वितये श्रवणत्रितयोत्तरासु मित्राधिदेवे च ॥ १॥" जै० १० Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy