SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ७२ जैनज्योतिम्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ तृतीयविमर्श कार्यद्वारम् । ॥३६॥ मौञ्जीबन्धोऽष्टमे गर्भाजन्मतो वाऽग्रजन्मनाम् । राज्ञामेकादशे च स्थाद्वत्सरे द्वादशे विशाम् ॥३७॥ शाखाधिपे बलोपेते केन्द्रस्थेऽह्नि च तस्य ३ वा । बले सूर्येन्दुजीवानां वर्णनाथे बलीयसि ॥ ३८ ॥ माघादौ पञ्चके मासां पौष्णाश्विन्योः करत्रये । श्रुतिद्वये मृगादित्यपुष्येषूपनयः श्रिये ॥३९॥ युग्मम् ॥ पराजितेऽरिवेश्मस्थे नीचस्थेऽस्तंगते गुरौ । सितेऽपि चोपनीतः ६ स्यात् श्रुतिस्मृतिबहिष्कृतः ॥ ४० ॥ क्रमादेशेषु सूर्यादेः क्रूरो मन्दोऽतिपातकी । पर्युर्यज्वा च यज्वा च मूर्खश्चोपनयाद्भवेत् ॥ ४१ ॥ चतुष्टयेऽ र्कादिषु राजसेवी, स्याद्वैश्यवृत्तिः क्रमतोऽस्त्रवृत्तिः । अध्यापकः कर्मसु ९षद्सु विद्वान , विद्यार्थयुक्तोऽन्त्यजसेवकश्च ॥ ४२ ॥ लग्ने गुरौ त्रिकोणे सिते सितांशे विधौ च वेदज्ञः । भवति यमांशे गुरुसितलनेषु जडो विशीलश्च ॥ ४३ ॥ विधुगुरुशुक्रैः सार्धनगुणहीनः कुजान्वितैः क्रूरः । १२ सबुधैर्बुधः सशौरैः स्यादुपनीतोऽलसो विगुणः ॥ ४४ ॥ चन्द्रे षष्ठाष्टमे मृत्युर्मूर्खत्वमथवा बटोः । व्रतमोक्षेऽथ केशान्ते चौले चैवंविधो विधिः ॥ ४५ ॥ वह्नः परिग्रहं प्राहुः कृत्तिकारोहिणीमृगैः । उत्तरात्रितयज्येष्ठा१५ पुष्यपौष्णद्विदैवतैः ॥ ४६॥ केन्द्रोपचयधीधर्मेष्वन्दुं ज्ञसुरार्चितैः । शेषैत्रिषड्दशायस्थैरादध्याजातवेदसम् ॥ ४७ ॥ उदयेऽथ नवांशे वा राशीनां जलचारिणाम् । उदयस्थे च शीतांशौ वह्निरगाय शाम्यति ॥४८॥ १८ क्रूराः कुर्युर्धने निःस्वमाढ्यं सन्तोऽन्नदं विधुः । हन्युश्छिद्रे ग्रहाः सर्वे लग्ने च ज्ञयमौ द्विजम् ॥ ४९ ॥ जितैरस्तमितैर्नीचशत्रुक्षेत्रगतैरपि । सोमभौमसुराचार्यैराहिताग्निर्न नन्दति ॥ ५० ॥ चन्द्रेऽर्के वा त्रिशत्रुस्थे लग्ने धनुषि वा गुरौ । मेषस्थेशास्तंगे वारे यज्वा स्यादात्तपावकः ॥५१॥ २२ नववाससः प्रधानं वासवपौष्णाश्विनादितिद्वितये । करपञ्चकध्रुवेषु च ___ 1 नववाससः परिधानं प्रधानं स्यादिति योगः । वासवेत्यादिः यदुक्तम्- "नष्टप्राप्ति १ स्तदनु मरणं२ वह्निदाहो३ऽर्थसिद्धि४-श्वाखोभीति५म॒तिदरथ धनप्राप्तिांगमश्च८ । शोको ९ मृत्यु १०नरपतिभयं ११ संपदः १२ कर्मसिद्धि १३-विद्यावाप्तिः १४ सदशन १५ मथो वल्लभवं जनानाम् १६ ॥१॥ मित्राप्ति १७रम्बरहृतिः १८ सलिलप्लुतिश्च १९, रोगो २०ऽतिमिष्टमशनं २१ नयनामयश्च २२ । धान्यं २३ विषोद्भवभयं २४ जलभी२५र्धनं च २६, रत्नाप्ति२७रम्बरधृतेः फलमश्विभात् स्यात् ॥ २॥" न च केवलं श्वेतस्यैव Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy