________________
जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीया यामारम्भसिद्धौ तृतीयविमर्शे कार्यद्वारम् । ७१ मोज्झिते । चित्राचरैन्द्राश्विनपुष्यरेवतीहस्तैन्दवैस्तुल्यपतौ क्षणेऽथवा ॥ ३१ ॥ अभ्यक्तस्नाताशितभूषितयात्रारणोन्मुखैः क्षौरम् | विद्याऽऽदिनिशासन्ध्यापर्वसु नैवमेऽह्नि च न कार्यम् ॥ ३२ ॥ षट्कृत्तिकोऽष्टवैरंच स्त्रिमैत्रचतुरुत्तरः । पञ्चपैत्रः सकृन्मूलः क्षौरी वर्षं न जीवति ॥ ३३ ॥ श्मश्रुकर्म नरेन्द्राणां पञ्चमे पञ्चमेऽहनि । क्षौरभेषु नखोल्लेखो व्यर्के, क्रूरे विशेषतः ॥ ३४ ॥ विद्यां सुराध्यापकराजपुत्रसितार्कवारेषु समारभेत । पूर्वाश्वि- ६ नीमूलकरत्रयेषु श्रुतित्रये वा मृगपञ्चके वा ॥ ३५ ॥ निर्यमालोचनायो - गतपोनन्द्यादि कारयेत् । मुक्त्वा तीक्ष्णोग्रमिश्राणि वारौ चाऽऽरशनैश्चरौ ८
मुहूर्त्तास्तथाऽभिजित्कुतुपः ॥ २ ॥ एषु - अभिजि १ द्विजयो २ मैत्रः ३ सावित्रो ४ बलवान् ५ सितः ६ । विराज ७ श्चेति सप्त स्युः क्षणाः सर्वार्थसाधकाः ॥ ३ ॥ रौद्रो १ गन्धर्वो २ ऽर्थप ३ श्चारणाख्यो ४, वायु ५ वह्नी ६ राक्षसो ७ धातृ ८ सौम्यौ ९ । ब्रह्मा १० जीवः ११ पौष्ण १२ विष्णू १३ समीरो १४, रात्रावेते नैर्ऋताख्यः १५ क्षणोऽन्यः ॥ ४ ॥” इत्युक्तो बहूपयोगित्वात्सप्रसङ्गः क्षणविचारः ॥
1 प्रारंभः। 2 तिस्रः । 3 दीपोत्सवादिः । 4 पूर्वक्षौर दिनात् । गृहप्रवेशादिष्वपि नवमदिवसो निषिद्धः । यल्लल्लः - 'निर्गमान्नव मे चाहि प्रवेशं परिवर्जयेत् । शुमे नक्षत्रयोगेऽपि प्रवेशाद्वाऽपि निर्गमम् ॥ अमङ्गल्यक्षौराणि तु नवमेऽप्यह्नि स्युः । निरासनानामपि क्षौरं न कार्यमिति लल्लः । 5 यः षट् क्षौराणि संलग्नानि कृत्तिकायामेव कारयत् स षट्कृत्तिकः । एवमन्येऽपि । गणिविद्यायां तु कृत्तिकाविशाखामघाभरणीष्वेव लोचकर्म निषिद्धं । विशेषस्तु–“सर्वदाऽपि शुभं क्षौरं राजाज्ञामृतिसूतके । बन्धमोक्षे मखे दार • कर्मतीर्थव्रतादिषु ॥ १ ॥ सर्वदापीति सर्वेषु वारनक्षत्रेष्वित्यर्थः । दारकर्मेति कुलाचारोऽयं केषाञ्चित् । तथा च दुर्गसिंह :- " मुण्डयितारः श्राविष्ठायिनो भवन्ति वधूमूढाम्” । इति ॥ 6 क्षौरभेष्वित्यस्योभयतोऽपि योजनादयमर्थः - क्षौरमेषु त्रिपञ्चसप्तमताराद्यभावे क्रूरवारेष्वपि च शुभग्रहस्य कालहोरायां पञ्चमे पञ्चमे दिने श्मश्रुकर्म कार्यम्, नखोल्लेखोऽप्येवमेव परं व्यर्के इत्युक्तेस्तत्र रविवारस्त्याज्यः, कुजशनी तयोर्होरा च विशिष्य ग्राह्याः ॥ 7 गुरुः । 8 बुधः । विद्यारम्भे नृणां वाराः कुर्वते भास्करादयः । आयु १र्जाड्यं २ मृतिं३ लक्ष्मीं४ बुद्धिं५ सिद्धिं६च पञ्चताम्७ ॥ इति व्यवहारसारे । 9 कैश्चिच्छुतिरेव केवलोचे । 10 नियमाः सम्यक्त्वद्वादशत्रताद्याश्रिताः, आलोचना धर्मगुरूणामग्रे प्रायश्चित्तमार्गणाय स्वपापप्रकाशनं, योगाः श्रुताराधनतपोविधि विशेषाः तपः सिद्धान्तोक्त श्रेण्यादि षड्वेदम्, तेषां नन्दिः प्रतिपत्तिसमय क्रियमाणो विधिविशेषो जैनर्षिप्रसिद्धः । आदेरन्यदपि धर्ममयोत्सवकार्यं गृह्यते । विशेषस्तु – “शान्तिकं पौष्टिकं कार्यं ज्ञेज्यशुक्रार्कवासरे । कन्याविवाहनक्षत्रे पुष्याश्विश्रवणे तथा ॥ १ ॥” इति त्रिविक्रमः ॥
"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com