________________
जैनज्योतिर्प्रन्थसंग्रहे उदयप्रभदेवी या यामारम्भसिद्धौ चतुर्थविमर्शे गमद्वारम् । ७९ राधासु । आश्विनपौष्णधनिष्ठाश्रुत्यादित्यद्वये श्रेष्ठा ॥ ३ ॥ मध्या तु ध्रुवपूर्वाज्येष्ठाद्वयवारुणेषु यात्रा स्यात् । निन्द्यार्द्राभरणीद्वयचित्रात्रयसार्प - पैत्रेषु ॥ ४ ॥ नै दिवाद्ये ध्रुवमित्रैस्तीक्ष्णैर्मध्येऽथ लघुभिरन्त्येऽशे ॥ ३ अंशेष्विति रात्रेरपि मैत्रोचरैर्न भैर्यात्रा ॥ ५ ॥ सर्वदिग्द्वारकौ पुष्यहस्तौ मैत्राश्विनी युतौ । तावेव सर्वकालीनौ मृगश्रुतिसमन्वितौ ॥ ६॥ सप्त सप्त गमने वसुऋक्षादुतराप्रभृति दिक्षु शुभानि । वह्निवायुपरिघोऽत्र ६
3
फलम् । नैः स्व्यं १ धनं २ रुजं ३ द्रव्यं ४ जयं ५ चैव श्रियं ६ वधम् ७ ॥ १ ॥” इति व्यवहारसारे । राजादीनां तु रविवारोऽपि शुभ इति व्यवहारप्रकाशे । तथा-" पडिवइनवमठ्ठमिचउदसीसु गमणं करे न बुहवारे" इति हर्ष प्रक्राशे । यद्वा - " चैत्राद्या द्विगुणा मासा वर्तमानदिनैर्युताः । सप्तभिस्तु हरेद्भागं यच्छेषं तद्दिनं भवेत् ॥ १ ॥ श्रीदिन १ कलह २ श्चैव नन्दनः ३ कालकार्णिका ४ । धर्मः ५ क्षयो ६ जयश्चेति ७ दिना नामसदृक्फलाः ॥ २ ॥” इति यतिवल्लमे । तिथीति पक्षच्छिद्रावमफल्गुदग्धक्रूराख्यतिथीनां त्यागात्तिथिशुद्धिः पूर्णिमाऽपि च त्याज्या । यतः - ' :- " पूर्णिमायां न गन्तव्यं यदि कार्यशतं भवेत्” इति व्यवहारसारे । तारेति, यदुक्तं – “जन्माधानान्विता” इत्यादि । ताराबलं च यात्रायामवश्यं प्राह्यं । श्रेष्ठेति अभिजित्यपि यात्रा श्रेष्ठैव । यल्लल्लः- “अभिजिति कृतप्रयाणः सर्वार्थान् साधयेन्नियतम्" । विशेषस्तु - " दसमि तेरसि पंचमि बीअगो, भिगुसुओं गमणेऽतिसुहावहो । गुरु पुणव्वसु पुस्सविसेसओ, सयभिसा अणुराह बुहे तहा ॥ १ ॥” इति दिनशुद्धौ । तथा चन्द्रसत्कगोचरादेः शिवभुजगेत्याद्युक्तदिनरात्रिमुहूर्ताना लग्नस्यापि च बलं संभवे ग्राह्यमेव । यदुक्तं - "पहि कुसल लग्गि, तिहि कज्जसिद्धि, लाभं मुहुत्तओ होइ । रिक्खेणं आरुग्गं, चंदेणं सुक्खसंपत्ती ॥ १ ॥” इति दिन शुद्धौ । तथा - ' -"तिथ्यादिगुणाः सर्वे शुमेन लभ्यन्ते” इति लल्लः ॥
I
1 कृतप्रयाणोऽष्टाखेषु कदाचिन्न निवर्त्तते' इति व्यवहारसारे । नारचन्द्रे तु ज्येष्ठा' मूलयोः श्रेष्ठा, चित्राखातिश्रवणधनिष्ठासु मध्या, उत्तरात्रये तु निन्द्या यात्रा' इत्युक्तम्, विशेषस्तु 'अशु मे मे शुमे घत्रे दिवा यात्रादि साधयेत् । शुभे मे त्वशुमे घसे रात्रौ यात्रादिसाधयेत् ॥’ यतः ‘नक्षत्रं बलवद्रात्रौ दिने बलवती तिथि:' इति लल्लः । 2 धनहानिर्मृत्युर्वा नियतो भङ्गः पराजयश्चैव । यस्मादेभिः कालैः प्रायेण विवर्जयेत्तस्मात्' इति लल्लः । 3 एषु परिघो भदिक्शूलं च न स्यादित्यर्थः । 'श्रवणरेवत्यावपि सर्वदिग्द्वारके' इति नारचन्द्रे | 4 एषु 'नदिवाद्ये -' इत्यादि न प्रयोज्यम् । दिनशुद्धिकारस्तु 'सव्वदिसि सव्वकालं रिद्धिनिमित्तं विहारसमयम्मि । पुस्सस्सिणि मिगहत्थारेवइसवणा मुणेयव्वा' ॥ इत्याह । 5 विदिग्यात्रा तु 'यायात् पूर्वद्वारभैरभिकाष्ठां प्रादक्षिण्येनैवमांशा विपूर्वाः' इति दैवज्ञ - बल्लमे । आशा विपूर्वा इति विदिश इत्यर्थः । विशेषस्तु 'स्वामिनः सप्त भौमायाः क्रमतः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com