SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ८० जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविम शैं गमद्वारम् । न लंघ्यो, मध्यमानि तु मिथः स्वदिशो स्युः ॥ ७ ॥ उल्लंध्यः परिघोऽपि कुरो मृआपुपुअ पूर्व धश पूउरे अभ उत्तर वायव्य, طا दक्षिण मपूउ ह चिस्वावि kkah hak लग्नबलतः शूलं तु भानां सदा, हेयं तच्च पुनः सुरेश्वरदिशि ज्येष्ठाम्बुविश्वोडुभिः, । राधावैष्णववासवाजपदभैर्याम्यां, प्रतीच्यां पुनर्ब्राह्वया मूल४ युजा, तथोत्तरदिशि स्यादर्यमर्क्षेण च ॥ ८ ॥ कृत्तिकादिषु । प्राच्यादौ तत्सनाथेषु तेषु यात्रा महाफला 'प्राच्यादिषु चरन् भानुः सप्तके कृत्तिकादिके । वितनोति दिशामस्तं यात्रा तासु कृता श्रिये ॥ द्वावपि पूर्णभद्रस्य । 1 उल्लंघ्य इति एकान्तिकेषु कार्येषु परचक्रागमादिषु शुद्धे यातव्यदिङ्मुखे ग्रहबलोपेते यात्रालग्ने सति परिघलंघनं न दोषायेत्यर्थः । सदेति शूलनक्षत्रेषु सत्सु लग्नशुद्धावपि न गच्छेत्, यतो भशूलदोषः शुद्धलग्नेनापि न टलति । उक्तं च- - "त्यजेल्लनेऽपि शूलक्षं शूलर्क्षे नास्ति निर्वृतिः" इति व्यवहारप्रकाशे । सुरेश्वरदिशा पूर्वा अंबुविश्वोडुनी पूर्वोत्तराषाढे, यामी दक्षिणा । " पुव्वाइ जिउसाढा, धणिठपुव्वभद्द दाहिण दिसाए । रोहिणिमूलवराए, विसाह पुव्वफग्गुणुत्तरओ ॥ १ ॥” इति तु पूर्णभद्रः । पुष्ये प्रतीच्यां हस्त उदीच्यां च भशूलमिति तु नारचन्द्रे । यतिवल्लमे तु नक्षत्रकीला उक्ताः । तथाहि—“ज्येष्ठा १ भद्रपदा पूर्वा २ रोहिण्यु ३ तरफल्गुनी ४ । पूर्वादिषु क्रमात् कीला गतस्यैतेषु नागतिः ॥ १ ॥ औत्सुक्याद्यपि पूर्वोक्तदंडलंघन वर्जने । असमर्थ - स्तदाऽवश्यं दिक्कीलान् वर्जयेदिमान् ॥ २ ॥ लोके स्वेवमपि - " उत्तर हत्था, दखिण चित्ता, पुव्वा रोहिणि, सुणिरे पुत्ता । पच्छिम सवणा म करसि गमणा, हरिहरबंभ - पुरंदरमरणा ॥ १ ॥” Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy