SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविमर्श गमद्वारम् । ८१ शूलं सोमे शनौ च प्राग् , गुरौ दिक्शूल कोष्टक - विदिक्शूल कोष्टक दक्षिणतस्त्यजेत् । रवौ शुक्रे च | पूर्व । सोमशनि | अग्नि रवि गुरु वारुण्यामुत्तरेण कुजज्ञयोः॥९॥ | दक्षिण | गुरु | नैर्ऋत्य सोम शुक्र ३ आग्नेय्यादिविदिक्शूलं क्रमादा- पश्चिम रवि शुक्र | वायव्य मंगल शनि दित्यजीवयोः । शीतांशुशुक्रयोभौं- | उत्तर मंगल बुध ईशान बुध ममन्दयो य च त्यजेत् ॥ १० ॥ दिक्शूलध्वंसि बन्देत चन्दैनं दधि । मृत्तिकाम् । तैलं पिष्टं च सर्पिश्च खलं वा(चा)र्कादिषु क्रमात् ॥ ११ ॥ स्यांद्योगिनी शक्रंकु- | योगिन्याः कोष्टकम् || मतान्तरे योगिन्याः कोष्टकम् बेरेवह्निरक्षोऽन्त- | दिशा | तिथि || दिशा कृष्णपक्षनीतिथी शुक्लपक्षनी ९ काँप्प्यत्यनिलेशदि. | पूर्व । १-९ ॥ पूर्व । १-६-११ १-६-११ क्षु । यातुर्न भव्या उत्तर २-१० दक्षिण | २-७-१२ २-७-१२ प्रतिपन्नवम्यादितो | अग्नि । ३-११ | पश्चिम | ३-८-१३ ३-८-१३/१२ विना पश्चिमवाम- | नैर्ऋत्य उत्तर भागौ॥१२॥ पाशो | दक्षिण अधोदिशि १० ५-१५ मासस्येष्टस्तिथिरष्ट- | पश्चिम | ६-१४ । ऊर्ध्व दिशि ५-१५ १० ], हृतावशिष्ट ऐन्या- | वायव्य । ७-१५ दौ । तत्संमुखस्तु | ईशान | ८-३० |४-१२ | ४-९-१४ ४-९-१४ । ५-१३ १७ 1 विदिशोऽपि ग्राह्याः । 2 तिलकं कुर्यात् । 3 यदा च यदिशि योगिनी तदा दक्षिणपार्श्वस्थविदिशिकरे कत्रिका वामपार्श्वस्थ विदिशिकरे तु कर्परं, तास्तिस्रोऽपि च दिशो युद्धादौ पृष्ठत एव शुभा इत्याहुः । उक्तं च व्यवहारप्रकाशे-“योगिनि(नी) देवी पृष्ठे दक्षिणवामे स्थिता विजयदात्री । संमुखसंस्था युद्धे पराजयं नाशमादत्ते ॥१॥" विशेषस्तु-अवश्यकर्तव्ये गमनेऽस्या दृगेव संमुखी त्याज्या, सा चैवं-"ऊर्च तिथि १५ मितनाच्यो दश चाधो १० वाम १० दक्षिणे पार्श्व । घटिकाः पञ्चदशापि च १५ योगिन्याः संमुखी दृष्टिः ॥ १॥" इति नारचन्द्रे । तथा तत्कालयोगिन्यवश्यं त्याज्या, सा चैवम्-"दिणदिसि धुरि चउ घडिआ पुरओ पुव्वुत्तदिसिसु अणुकमसो। तत्काल जोइणी सा वजेअव्वा पयत्तेणं ॥ १॥” इति दिनशुद्धौ । अत्र दिणदिसि धुरि त्ति यदा यद्वर्तमानदिनं तस्य या या दिक् प्रोक्ता तस्यां तस्यां दिशि धुरि प्रभाते योगिनी वसति, तदनु यथाक्रमोक्तासु शेषदिक्षु भ्रमति, ततोऽयं भावः-प्रतिपदि प्राच्यां प्रथमं यामाध वसति शेषा जै० ११ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy