________________
१३८
जेनज्योतिर्ब्रन्थसंग्रहे श्रीनर चन्द्राचार्यविरचितो नारचन्द्रः
I
पवन १५ शक्राग्नि १६ मिश्राश्च १७ ॥ १५ ॥ शक्रो १८ निर्ऋति १९ स्तोयं २० विश्वो २१ ब्रह्मा २२ हरि २३ र्वसुः । २४ वरुणः २५ । अजपादो २६ हिर्बुनः २७ ३ पूषा २८ चेतीश्वरा भानाम् ॥ १६ ॥ श्रवणघटिका चतुष्टयमाद्यं चरमोंहिरौत्तराषाढा अभिजिोगो वेधैकार्गललत्तोपयोगादौ ॥ १७ ॥ चरं चलं स्मृतं स्वातिः पुनर्वसुः श्रुतित्रयम् । क्रूरमुग्रं मघा पूर्वात्रितयं भरणी तथा ॥ १८ ॥ ध्रुवं स्थिरं विनिर्दिष्टं ६ रोहिणी चोत्तरात्रयम् । तीक्ष्णं दारुणमश्लेषा ज्येष्ठार्द्रामूलसंज्ञकम् ॥ १९ ॥ लघु क्षिप्रं स्मृतं पुष्यो हस्तोऽश्विन्यभिजित्तथा । मृदु मैत्रं स्मृतं चित्राऽनुराधा रेवती मृगः ॥ २० ॥ मिश्रं साधारणं प्रोक्तं विशाखा कृत्तिका तथा । नक्षत्रेष्वेषु कर्माणि ९ नामतुल्यानि कारयेत् ॥ २१ ॥ प्रस्थानं चरलघुभिः शान्तिर्घुत्र मृदुभिरुप्रभैर्युद्धम् । तीक्ष्णैर्व्याधिविच्छेदो मिश्रर्मिंश्रक्रिया कार्या ॥ २२ ॥ इति धिष्ण्यम् ॥ विष्कम्भः प्रीतिरायुष्मान् सौभाग्यः शोभनस्तथा । अतिगण्ड: सुकर्मा च धृतिः शूलं तथैव १२ च ॥२३॥ गण्डो वृद्धिर्ध्रुवश्चैव व्याघातो हर्षणस्तथा । वज्रं सिद्धिर्व्यतीपातो वरीयान् परिघः शिवः ॥ २४ ॥ सिद्धिः साध्यः शुभः शुक्लो ब्रह्मा चैन्द्रोऽथ वैधृतिः । परिघार्द्ध व्यतीपातवैधृती सकलौ त्यजेत् ॥ २५ ॥ विष्कम्भे घटिकाः पञ्च शूले १५ सप्त प्रकीर्तिताः । षट् गण्डे चातिगण्डे च नव व्याघातवज्रयोः ॥ २६ ॥ इति योगाः ॥ मेषवृष मिथुन कर्कसिंह कन्या तुलवृश्चिकधनुः मकरकुम्भमीन ॥ अश्विनीभरणी कृत्तिकापादे मेषः । कृत्तिकाणां त्रयः पादा रोहिणीमृगशिरोद्धुं वृषः ॥ १८ मृगशिरोद्धुं आर्द्रापुनर्वसुपादत्रयं मिथुनः ॥ पुनर्वसुपादमेकं पुष्य अश्लेषान्तं 'कर्कः ॥ मघापूर्वाफाल्गुनी उत्तरापादे सिंहः ॥ उत्तराफाल्गुनी पादत्रयं हस्तचित्राद्धं कन्या ॥ चित्रार्द्धं स्वाति विशाखा पादत्रयं तुला || विशाखापादमेकं अनुराधाज्ये ष्टान्तं २१ वृश्चिकः ॥ मूलं पूर्वाषाढा उत्तराषाढा पादे धनुः ॥ उत्तराणां त्रयः पादाः श्रवणधनिष्ठां मकरः ॥ धनिष्ठार्द्ध शतभिषक् पूर्व भद्रपदपादत्रयं कुम्भः ॥ पूर्वभद्रपदपादमेकं उत्तरारेवत्यन्तं मीनः ॥ चूचेचोलाऽश्विती, लिलुलेको भरणी, अईऊ ए २४ कृत्तिका, उवविवु रोहिणी, वेवोका कि मृगशिरः, कुवङछ आर्द्रा, केको हहि पुनर्वसुः, हुहोडा पुण्यः, डिदुडेडो अश्लेषा, ममिमुमे मघा, मोटटिटु पूर्वाफाल्गुनी, टेटोपपि उत्तराफाल्गुनी, पुषणठ हस्तः, पेपोररि चित्रा, रुरेरोता स्वातिः, तितुतेतो विशाखा, २७ ननिनुनेऽनुराधा, नोययियु ज्येष्ठा, येयोभभि मूलम्, भुधकढ पूर्वाषाढा, भेभोजजि उत्तराषाढा, जुजेजोखाऽभिजित् खिखुखेखो श्रवणः, गगिगुगे धनिष्ठा, गोससिसु शतभिषक्, सेसोददि पूर्व भद्रपद, दुशझथ उत्तराभद्रपद, देदोचचि रेवतिः ॥ ३० चुचेचोललिलुलेलोभ मेषः, इउएभवविवुवेवो वृषः, ककि कुधड छकेकोह मिथुनः, हि हो डडडडेडो कर्कः, ममिमुमेमोटटिटुटे सिंहः, टोपपिपुषणठपेपो कन्या, ररिरुरेततितुते तुला, तोननिनुनेनोययियु वृश्चिकः, येयोभाभिभुधफढभे धनुः, ३१ भोजजिज्जुजेजो खखिखु खेखोगगि मकरः, गुगेगोस सिसुसेसोद कुंभः, दिदुशझथदेदो
"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com