SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ जैनज्योतिर्धन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ प्रथमविमर्शे योगद्वारम् । ३३ गंडान्तं च त्यजेत् त्रेधा लग्नगंडान्तं भाग ३ लग्न४-८-१२ तिथ्यु५ १०-१५ डुषु ९-१८२७ त्रिषु । प्रत्येकं त्रित्रिभागान्तरधैकैद्विघटीमि I तम् ॥ ६० ॥ २ ३ अनुराधा उत्तरात्रिकं ૪ उत्तरा ३ कृत्तिका शनि ५ ५ मघा ४ कर्क सिंह ८ ९ वृश्चिक धन जै० १२ १ मीन मेष अर्ध घटी ५ मघा ०५ वज्रपातयंत्र स्थापना कालमुखी स्थापना तिथिगंडान्त भाग ३ ५ 9'3 एका घटी र्वैज्रपातं त्यजेद् द्वित्रिपञ्चषट्सप्तमे तिथौ । मैत्रे ऽथ ज्युत्तरे पैत्र्ये ब्रह्मे मूलकरै क्रमात् ॥ ६१ ॥ योगो रवेर्भात् कृतँतँर्कनन्दं दिविश्वविंशोडषु ६ १० ११ १५ १ Shree Sudharmaswami Gyanbhandar-Umara, Surat नक्षत्र गंडान्त भाग ३ ९ अश्लेषा १६ १८ ज्येष्ठा २७ रेवती १० मघा | चउ उत्तर, पंच मघा, कत्तिय नवमी, तइय अणुराहा । अट्ठमि रोहिणी सहिया, काल ९ ३ ८ कृत्तिका ! अनुराधा | रोहिणी | मुहीजोगि मासिछगि मच्च ॥ अबलयोग स्थापना रोहिणी मृगशिर आर्द्रा बुध चन्द्र रवि २ १ १२ १९ मूल अश्विनी * वज्रपातस्य फलं षण्मासैः कार्यकर्तुर्मृत्युरिति हर्ष प्रकाशे १३ चि. स्वा; ७ भ. ९ पुष्य. रोहिणी मूल - हस्त १० अश्वे. अपि नार चन्द्रटि० ६ ७ द्वे घट्यो सर्वसिद्ध्यै । आद्येन्द्रियवैद्विपरुद्रसारीराजोडुषु प्राणहरस्तु यः ।। ६२ ।। ९ | 1 जन्माधानयात्रोद्वाहव्रतगृह निवेश प्रवेशक्षौरादिसर्व कार्येष्वशुभ इति भावः । 2 एयाण फलं कमसो विउलं सुक्खं ४ जयं च सत्तूनं ६ | लाभं च९ कज्जसिद्धी १० पुत्तुप्पत्तीय१३ रजं च२० ॥ शुद्धलग्नवद्रवियोगबलमिति यतिवल्लमे ॥ इक्कस्स भए पंचाणणस्स भजंति गयसयसहस्सा । तह र विजोगपणट्ठा गयणंमि गहा न दीसंति ॥ १॥ रविजोगराजजोगे कुमारजोगे असुद्धदिअवि । जं सुहकज्जं कीरइ तं सव्वं बहुफलं होइ ॥ २ ॥ इति यतिवल्ल मे कत्तियपभिइ चउरो सणि बुहि ससि सूरवारजुत्तकमा पंचमि बिइ एगारसि बारसि अबला हे क ६ www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy