________________
३४ जैनज्योतिर्मन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ प्रथमविमर्श योगद्वारम् ।
गण्यते
नोपग्रहास्तु भूत्यै भूपादिफणीन्द्रतिथिधृतियुगले । रविभात्तथैकविंशादिषु पञ्चसु २१-२२-२३-२४-२५ चरति भेष्विन्दौ ॥ ६३ ॥ उपयोगास्त्व३ विमृगाश्लेषांकरमैत्रेवैश्ववारुणतः । रव्यादिषु तदिनभप्रमिताः क्रमतोsद्वियाङ्केन्द्रभूपै
१ २८ २७ २६ १६ क-त्र्यष्टयुग्वि६ शतिप्रमे । सूर्य
भाच्चन्द्रभे स्यादाडलस्त्याज्यः सदा बुधैः (डलो या. ६ त्रासु रोधकृत् इति पाठां०) ॥ सूर्य- ७ भाद्रणयेन्दोम
आडलोऽयं १२ सप्तभिर्भागमाहर। ८शून्यं द्वौ वा न
अत्राभिजिदपि शेषौ चेदाडलो ९ १५ नास्ति निश्चितम् ॥
अयं च प्रायः सुगि-१० रिदिशि व्याप्रियते १० एतद्गणने च नवमो११
रवियोगो यात्रादौ
नेष्ट इत्यागतम् । १२ १३ १४ १५ १६ १७ १८ २. भिधानफलाः ॥ ६४ ॥ आनन्दः कालदण्डश्चै प्राजापत्यैः सुरोत्तमः ।
सौम्यो ध्वाक्षो ध्वजैश्चैव श्रीवत्सो वज्रमुद्गरौ ॥ ६५ ॥ छत्रं मित्रं मनोज्ञश्च कंपो लुपके एव च । प्रवासी मरणं व्याधिः सिद्धिः शूली
ऽमृतौ तथा ॥६६॥ मुसलो गजेमातङ्गो राक्षसोऽथ चरः स्थिरः । २५ वर्धमानश्चेति नाना स्युरष्टाविंशतिः क्रमात् ॥ ६७ ॥
1 धृत्यतिधृती अष्टादशैकोनविंश्यो च्छन्दोजाती। एषु द्वादशेष्वष्टानां संज्ञा उद्वाहादौ फलं च एवं नारचन्द्र उक्तम्-विद्युन्मुखशूलाऽशनिकेतूत्का वज्रकम्पनिर्घाताः। 6५ ज८ ड१४ द१८ ध१९ फ२२ ब२३ भ२४ संख्ये रविपुरत उपग्रहा धिष्ण्ये ॥ १॥ फलमङ्गज पतिमरणे२ दशमदिनान्तस्तथाशनिपातः३ । सानुजपति४ धननाशो५ दौःशील्यं६ स्थान कुलघातौ८ ॥ २॥ शेषास्तु चखार उपग्रहाः सामान्येनानिष्टफलदाः । एकाशीतिपदाख्ये वेधचक्रादावप्येतदनुसारेणोपग्रहफलं ज्ञेयम् । 2 केचित् प्राजापत्यसुरोत्तममनोज्ञादिषट्कशूलगजानां क्रमेण धूम्रप्रजापतिमानसपद्मलंबकोत्पातमृत्युकाणशुभगदसंज्ञाः प्राहुः। "
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com