________________
जैनज्योतिर्मन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ द्वितीयविमर्श गोचरद्वारम् । ५७ ज्ञः स्थापने गुरुः । याने शुक्रः शनिौण्ड्ये बली भानुर्नुपेक्षणे ॥६६॥ ज्ञोऽखिले फलदो राशावादावादित्यमंगलौ । मध्ये सुरासुराचार्यों प्रान्ते २ चतूरेखं शुभं । प्रकारत्रयस्याप्यभावे त्वधिकरेखोऽपि ग्रहो न शुभ इति व्यवहारप्रकाशे । तथा षट्पञ्चाशदिति रेखासर्वाग्रं यदुक्तं तदाहोः सर्वथा रेखा न सन्तीति मतेन । केचित्तु राहोरपि रेखाः प्राहुः । तथाहि-"केन्द्राष्टद्वित्रिगः १-४-७-१०-८-२-३ सूर्याद्राहू रेखाप्रदः स्मृतः । इन्दोस्तनुत्रिधीच्यष्ट धर्मकर्मव्यये १-३-५ ७-८.९.१०.१२ स्थितः ॥१॥ भौमात्तनुत्रिधीरिष्ये १-३-५-१२ स्वाम्बुख्यष्टान्तिमे २.४-७-८.१२ बुधात् । जीवात्सप्रथमे २.४.७.८-१२.१ शुक्रादरियूनायरिष्यगः ६-७-११-१२॥ २॥ शनेस्त्रि. धीवधूलामे ३.५-७.११ लग्नादाहुस्तु शोभनः । त्रिपञ्चसप्तनवमान्यैषु ३-५-७-९-१२ रेखाऽस्य न खतः॥३॥ त्रिचत्वारिंशदेवं स्यू रेखा राहृष्टवर्गगाः।" ___ * सर्वकार्येषु कार्यकर्तुश्चन्द्रो गोचरादिबली विलोक्यत इति शेषः । यदुक्तं-"एग १ चउ २ अठ्ठ ३ सोलस ४ बत्तीसा ५ सठि ६ सयगुण ७ फलाई । तिहि १ रिरुख २ वार ३ करण ४ जोगो ५ तारा ६ ससंकबलं ७" ॥१॥ अत एवोक्तं-“कर्तुरनु. कूलयोगिनि शुभेक्षिते शशिनि वर्धमाने च । तारायोगेऽभीष्टे सर्वेऽर्थाः सिद्धिमुपयान्ति" ॥१॥ तत्र चायं विभाग:-"ग्रामे नृपतिसेवायां संग्रामव्यवहारयोः । चतुर्यु नामभं योज्यं शेषं जन्मनि योजयेत् ॥१॥" इदं नरपतिजयचर्यायाम् । तात्कालिकलग्नेऽपि च सर्वकार्येषु चन्द्रबलं नियमेन प्रकल्पयेत् यत्सारंगः-"लग्नं देहः षट्कवर्गोऽजकानि, प्राणश्चन्द्रो धातवः खेचरेन्द्राः। प्राणे नष्टे देहधालगनाशो, यत्नेनातश्चन्द्रवीर्य प्रकल्प्यम्" ॥१॥ संख्यं युद्धं । बोधो विद्या । स्थापनं पदप्रतिष्टाविवाहादि । यानं प्रस्थानं । मौज्यं दीक्षा । नृपेक्षणे इति यो यस्य खामी स तस्य नृपः तस्य दर्शने । अयं भावःयदैतानि कार्याणि लग्नबलात् क्रियन्ते तदैषां ग्रहाणामुदितत्वेन वा लग्नस्थत्वेन वा लग्नाधिकृतषड्वगोधिपखेन वा केन्द्रोपचयस्थत्वेन वा षड्विधादिबलालङ्कृत्वेन वा सबलवं लग्ने कार्य, कार्यकर्तुश्चैषां गोचरबलं ग्राह्यम् । यदा तु मुहूर्तमात्रबलात् क्रियन्ते तदैषां गोचरबलं वारहोरादि च प्राह्यम् ॥
1 फलद इति शुभगोचरस्थः शुभं फलं दत्ते, अशुभगोचरस्वशुभमिति भावः । राशाविति यखन खयमाक्रान्तोऽस्ति तस्मिन् । आदाविति आद्यद्रेष्काणे । मध्ये इति द्वितीयद्रेष्काणे। प्रान्ते इति तृतीयद्रेष्काणे । इदं च सहजगतौ वर्तमानानां ग्रहाणामुक्तं । यदा तु वक्रेणाविचारेण वा ग्रहा राश्यन्तरं गताः स्युस्तदैवम्-"पक्षं १ दशाहं २ मासं ३ च दशाहं ४ मासपञ्चकम् ५। वक्रेऽतिचारे भौमाद्याः पूर्वराशिफलप्रदाः॥१॥ इति लल्लः । अत्र पूर्वराशीति वके सत्यग्रेतनराशेः,अविचरितास्तु पाश्चात्यराशेः फलं ददतीत्यर्थः । प्रश्नप्रकाशकरस्वाह-"वक्रेऽतिचारे भौमाद्याः पूर्वराशिफलप्रदाः।जीवः शनिश्च यत्रस्थौ तस्य राशेः फलप्रदौ ॥१॥" विशेषस्तु-"राश्यन्तगतः खेटः परभावफलं ददाति पृच्छासु। भन्यघटी यावदसावासीनफलं विवाहादौ ॥१॥भत्र राश्यन्तोऽन्यत्रिंशांशरूपः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com