SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ५८ जैनज्योतिम्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ द्वितीयविमर्शे गोचरद्वारम् । विन्दुशनैश्चरौ ॥६७॥ अर्कारयोईस्य गुरोः सितेन्द्वोर्मन्दस्य राहूरगयोश्च तुष्ट्यै । सदा वहेद्विद्रुमहेममुक्तारूप्याणि लोहं च विराटंजं च ॥ ६८ ॥ ३ पूंषादितोषाय च पद्मरागमुक्तीप्रवालानि सगारुडानि । सपुष्परागं कुर्लिंशं च नीलँगोमेदवैडूर्यमणीन् वहेत ॥ ६९ ॥ ऐलाशिलापद्मकयष्ट्युशीरसुराहकश्मीरजशोणपुष्पैः । अर्के विधौ कैरवपञ्चगव्यैः, सशंखशुक्ति६ स्फटिकेभदानैः ॥ ७० ॥ भौमे बलाहिंगुलबिल्वकेसरैर्मास्या फलिन्याऽरुणपुष्पचन्दनैः । सुवर्णमुक्तामधुगोमयाक्षतैः, सरोचनामूलफलैबुधे पुनः ॥ ७१ ॥ जीवे सजातिकुसुमैः सितसर्षपयष्टिमल्लिकापत्रैः । ९ मूलफलकुंकुमैलामनःशिलाभिस्तु दैत्यगुरौ ॥ ७२ ॥ कृष्णतिलाञ्जनलाजैः शतपुष्पीरोध्रमुस्तकबलाभिः । तरणितनये च गोचरविरुद्धराशिस्थिते ११ स्नायात् ॥७३॥ * ॥ इति गोचरद्वारम् ॥ ६ *- इति वार्तिकानुसारेण द्वितीयो विमर्शः समाप्तः । __ 1 विद्रुमादीनां षण्णां पूर्वार्धस्थैरारयोरित्यादिपदैर्यथासंख्यं योगः । उरगः केतुः । विराटजो राजावर्तमणिः । ननु सप्तानां ग्रहाणां सर्वदा विचार्य गोचरफलमुक्तं, दिनमासवर्षहोराधिपत्यमप्येषामेव, तत्कथं राहुकेखोर्ग्रहवं कथं वा तयोः प्रतिकूलगोचरत्वं, यच्छान्त्यर्थं विराटजादिवहनं क्रियते ? उच्यते-तयोदिनाधिपत्याद्यभावोऽस्तु, ग्रहत्वं वस्त्येव, राश्यादिचारस्यान्यथाऽनुपपत्तेः । राहुगोचरश्च ग्रहणदिने विचार्यः इत्युक्तं, ततस्तदा तत्प्रतिकूलत्वे तच्छान्तिकमुपयुज्यते । केतुरपि यदोदितः स्यात्तदा तदुत्थारिष्टशान्तये तच्छान्तिकस्योपयोगः ॥ 2 स्पष्टा ॥ 3 शिला मनःशिला । यष्टिर्यष्टीमधुराहो देवदारुः । शोणेति रक्तकणवीरपुष्पैरिति । स्नायादितिपदेन त्रिसप्ततितमवृत्तस्थेन सह योजनीयमिदम्। भावश्चायं-एतानि जलमध्ये प्रक्षिप्य मन्त्रपूर्व स्नानं कार्य रविवारे । एवमग्रेऽपि तत्तद्रहस्य वारोऽनुक्तोऽप्यूह्यः । पञ्चगव्यं चैवं पराशरोक्तम्- "कृष्णाया गोमयं मूत्रं नीलायाः कपिलाघृतम् । सुरमेर्दधि शुक्लायास्ताम्रायाः क्षीरमाहरेत्" ॥१॥ इभानां दानं मदवारि ॥ 4 बलेति बलधान्यं । बिल्वेति बिल्वफलं । केसरो बकुलनुः । मांसी मुरमांसिनाम्नी । फलिनी प्रियंगुः । अरुणपुष्पं जपाकुसुमं । चन्दनं रक्तचन्दनं । मूलफलैरिति नारंगस्थति वसिष्ठः ॥ 5 मल्लिकेति विचकिलपत्रैः । मूलफलेति बीजपूर्या इति वसिष्ठः ॥ 6 अञ्जनं सौवीराजनं लाजा व्रीहिधानाः । शतपुष्पीति सोआ नाम । भास्करस्विदमप्याह"रोध्रगर्भतिलपत्रकमुस्ताहस्तिदानमृगनाभिपयोभिः । स्नानमेतदपरोधति राहोः, साजमूत्रमिदमेव च केतोः" ॥ १॥ पीडामिति शेषः “सप्रियंगुरजनीद्वयमांसीकुष्टलाजसितसर्षपचन्द्रैः । वारिभिः सह वचैः सह रो]ः, स्नानमत्ति निखिलग्रहपीडाम्" ॥२॥ स्नानं च नृपादीनामेवोचितं । अन्यो जनस्तु-"रत्तं १ सेयं २ रत्तं ३ नीलं ४ पीअं५ सिअं६ तिसु अ किन्हं ९। पूअं बलिं च कुज्जा सूराईणं विरुद्धाणं" ॥ १॥ इति हर्षप्रकाशे ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy