SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ जैनज्योतिर्मन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ तृतीयविमर्श कार्यद्वारम् । ५९ ॥ तृतीयो विमर्शः ॥३ कार्य वितारेन्दुबलेऽपि पुष्ये, दीक्षां विवाहं च विना विध्यात् । पुष्यः परेषां हि बलं हिनस्ति, बलं तु पुष्यस्य न हन्युरन्ये ॥ १ ॥३ अधोमुखानि पूर्वाः स्युर्मूलाश्लेषामघास्तथा । भरणीकृत्तिकाराधाः सिद्ध्यै खातादिकर्मणाम् ॥ २ ॥ तिर्यमुखानि चादित्यं मैत्रं ज्येष्ठा करत्रयम् । अश्विनीचान्द्रपौष्णानि कृषियात्रादिसिद्धये ॥ ३ ॥ ऊर्ध्वास्यान्युत्तराः ६ पुष्यो रोहिणी श्रवणत्रयम् । आर्द्रा च स्युजच्छत्राभिषेकतरुकर्मसु ॥४॥ ऋत्वाद्याचतुष्टयवर्जी विषमासु रात्रिषु न योषाम् । सेवेत पुत्रकामः पौष्णमघामूलभेष्वपि च ॥ ५ ॥ सीमन्तः स्यानृवारेषु मासि षष्ठेऽष्ट-१ मेऽपि वा । हस्तमूलमृगादित्यपुष्यश्रुतिषु योषिताम् ॥६॥ विषकौमारजन्म स्याद् द्वितीयाशनिसार्पभैः । सप्तम्यारशत:श्च द्वादश्याग्निभैस्तथा ७११ ___ 1 प्रस्तावात् सौम्यम् । 2 गोचरेणाष्टकवर्गेण वा विरुद्ध चन्द्रे जन्मप्रत्यरानैधनादितारासु चेत्यर्थः । सतारेन्दुबले तु विशिष्येति भावः । अपिशब्दात् पुष्यः पञ्चरेखे सप्तरेखे वा चक्रे दुष्टग्रहेण विद्धो यदि स्यात् , पापग्रहेणाक्रान्तो वा भुक्तो वा भोग्यो वा पश्चिमायां दक्षिणस्यां वा गमनेऽन्तरा परिघदण्डपातेन तद्दिग्विपरीतो वा, तदापि पुष्ये चन्द्रयुक्त सति पुष्यस्योदयसमये पुष्यसत्के मुहूर्ते वा प्रतिष्ठायात्राक्षौरानप्राशनोपनयनविद्यारंभश्वेत. वनपरिधानादि सर्वं शुभकार्य कुर्यादिति रत्नमालाभाष्ये । 3 कुतिथिकुवारकुयोगादीनाम् 4 वारतिथ्यादयः पुष्यस्य बलमिव पुष्यस्य ग्रहवेधविरुद्धतारादिखरूपं दोषमपि न हन्युः । पुण्यस्तु खयमेव खदोषं हन्तीति भावः । अत एवाहुः-'सिंहो यथा सर्वचतुष्पदानां तथैव पुष्यो बलवानुडूनाम्' । 5 आदिपदाद्वापीकूपतटाकपरिखादिखनन निधानोद्धारक्षेपातविवरप्रवेशधातुकर्मनृपविग्रहगणितारंभादीनि । 6 आदेरश्वगजगवादितिर्यग्दमनवाणिज्यनृपसन्धिप्रवहणनौकर्मशकटरथयंत्रप्रवाहादीनि । 7 बहुवचनार्दुर्गप्राकारतोरणोच्छ्रयारामविधिपट्टाभिषेकादिष्वपि। 8 'गर्भाधाने मघा वा रेवत्यपि यतोऽनयोः। पुत्रजन्मदिने मूलाश्लेषे स्तस्ते च दुःखदे' ॥१॥ अत्र मूलाश्लेषे स्त इति आधानाद्दशमे जन्मेति वचनात् । 'रत्नानीव प्रशस्तेऽह्नि जाताः स्युः सूनवः शुभाः। अतो मूलमपि त्याज्यं गर्भाधाने शुभार्थिभिः' ॥२॥9 रविकुजजीवेषु । 10 एते 'नक्षत्राः। विशेषस्तु 'अर्वाविवाहकालाच पितृचन्द्रबलं सदा । स्त्रीणां सीमन्त उद्वाहे ग्राह्यमन्यत्र तत्पतेः ॥ इति व्यवहारप्रकाशे 11 'विषकन्याख्या प्रथमं पित्रोवंशक्षयंकरी । हन्ति पश्चात्पति श्वश्रू श्वशुरं देवरं तथा' ॥ विशेषस्तु अभिजिति कृतं सर्व कार्य शुभं स्यात् , जातमपत्यं तु प्रायो न जीवतीति व्यवहारप्रकाशे। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy