SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ६० जेनज्योतिर्प्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धी तृतीयविमर्शे कार्यद्वारम् । मूलस्यांह्निचतुष्के पितृमार्तृद्रव्यनाशं सौख्यानं । बालस्य जन्मनि स्युः क्रमतः सार्पस्य तूत्क्रमतः ॥ ८ ॥ मूर्धास्यैस्कन्धं बाकरेहृदर्यकैटी३ गुजार्नुक्रमेषु, स्युर्घटयः पञ्च पञ्चोरगकरटिकराष्टद्विदितर्कतर्काः । बालश्छत्री पितृघ्नो ऽंसलदृढबलवान् राक्षसो ब्रह्मघाती, राज नाशस्व५ सौख्यावर्ह इह चपलो नर्श्वरंश्वासु जातः ॥ ९ ॥ त्यजेन्न वीक्षेत समा 9 ८८ 1 सौख्यानीति, वराहस्तु मूलतुर्यपादफलमेवमाह - " क्षेत्राधिपसंदृष्टे राशिनि नृपस्तत्सुहृद्भिरर्थपतिः । द्रेष्काणांशकपैर्वा प्रायः सौम्यैः शुभं नान्यैः ” ॥ १ ॥ इदं तात्कालिकजन्मलग्ने विचार्यम् । अत्र क्षेत्राधिपेति तदानीं यत्र राशौ चन्द्रोऽस्ति तद्राशीशो यदीन्दुं पश्येत्तदा मूलतुर्यपादजो नृपः स्यात्, तद्राशीशस्य सुहृदः पश्येयुस्तदाऽर्थंपतिः स्यात्, चन्द्राक्रान्तस्य द्रेष्काणस्य नवांशस्य वा स्वामी यदि सौम्यश्चन्द्रं पश्येत्तदा शुभं क्रूरेण त्वशुभमिति । बालस्येति, केऽप्याहुः – “मूलस्यां हिचतुष्के क्रमेण पशुनाशिनी १ सुखकरी २ च । पितृपक्षमथ क्षपयति ३ मातुलपक्षं च ४ जाता स्त्री ॥१॥ मूले जातोऽधमः स्यान्ना स्त्री तु पुण्यवती भवेत् । ज्येष्ठा मघा विपरीताऽश्लेषा तदुभयेऽधमा ॥ २ ॥ तृतीया दशमी कृष्णा शनिभौमज्ञसंयुता । शुक्लचतुर्दशी मूलजातः संहरते कुलम् ॥ ३ ॥ सार्पस्य तूत्क्रमत इति । यदुक्तम् - " सार्यांशे प्रथमे राजा द्वितीयांशे धनक्षयः । तृतीये जननीं हन्ति चतुर्थे पितृघातकः " ॥ १ ॥ 2 स्कन्धादिद्विकेषु समं विभज्य घट्यः स्थाप्याः । 3 विवेकविलासादौ तु मूलाश्लेषयोर्मुहूत्तैः फलमूचे, तथाहि - " आद्यः षष्ठस्त्रयोविंशो द्वितीयो नवमोऽष्टमः । अष्टादशश्च मूलस्य मुहूर्ता दुःखदा जनौ ॥ १ ॥ त्रयोविंशपञ्चविंशौ द्वाविंशोऽष्टत्रयोदशौ । एकोनत्रिंशत्रिंशौ च सार्पे स्युरशुभाः क्षणाः ॥ २ ॥” कुत इदमेवमिति चेदुच्यते-एषां मुहूर्तानां क्रूरखामिकत्वोक्तः, तथाहि - " राक्षसो १ यातुधानश्च २ सोमः ३ शक्रः ४ फणीश्वरः ५ । पितृ ६ मातृ ७ यमाः ८ कालो ९ वैश्वदेवो १० महेश्वरः ११ ॥ १ ॥ साध्यदेवः १२ कुबेरश्च १३ शुक्रो १४ मेघो १५ दिवाकरः १६ । गन्धर्वो १७ यमदेवश्च १८ ब्रह्मविष्णुमयस्ततः १९ ॥ २ ॥ ईश्वरो २० विष्णु २१ रिन्द्राणी २२ पवनो २३ मुनय २४ स्तथा । षण्मुखो २५ भृंगिरीटी २६ च गौरी २७ मातृ २८ सरखती २९ ॥ ३ ॥ प्रजापतिश्च ३० मूलस्य त्रिंशन्मुहूर्त्तनायकाः । विपरीताः पुनर्ज्ञेया अश्लेषाजातबालके ॥ ४ ॥ 4 त्यजेदिति स्वगृहादिति शेषः । समा वर्षाणि । शतौषधीति मूलशत मृत्तिका सप्तकयुततीर्थोदकपञ्चरलैः साहचर्यात् पञ्चगव्यदन्तिमदसबीजकषायपश्चक सर्वौषधियुतेः सौवर्णमूलनक्षत्रेण राक्षसरूपेण सह शतच्छिद्र कुम्भमध्यक्षिप्तैस्तज्ज्ञोक्तविधिना हवनपूर्वम् । सशिशुप्रसूक इति मूलजातशिशुना तज्जनन्या च सह स्नायात् । अश्लेषाजातेऽप्येवमेव नवरं तत्र सौवर्णसर्परूपेण सहेति ज्ञेयम् । एतच्च मूलाश्लेषाविधानं सविस्तरं गृहस्थधर्मसमुच्चयादिग्रन्थेषूक्तमपि बहुसावद्यत्वान्नेह प्रतन्यते । बहुसावद्यारंभपातकभीरुणा तु मूलाश्वेषाजाते बालके सति सर्वनक्षत्र भोक्तृनवप्रहसतत P Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy