________________
जैनज्योतिर्मन्यसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ तृतीयविमर्श कार्यद्वारम् । ६१
मस्तके
स्कन्धयोः बाह्वोः हस्तयोः हृदये कट्यां
५ । राजा
पितृहन्ता स्कन्धिलः दैत्यः ब्रह्मनः राज्यधरः अल्पायुः सुखी चपलः अल्पायुः
--मूलपुरुषस्थापना __ केऽप्याहुः-'ब्रह्महत्याकरः पाणौ यद्वा मातुलघातकः । गुह्यजातो धनं हन्याद् वृद्धत्वे च सुखी भवेत् ॥ १॥ न जीवेद्वामजवायां पान्थो वा जायते नरः।दक्षिणस्यां तु जङ्घायां जातकः स्यान्महाधनी ॥ २ ॥ कृच्छ्राज्जीवति वामेही दक्षिणे धनपुण्यवान्' । इति ।
गुह्ये
जान्वोः पादयोः
स्थुडे
खचि शाखायां पत्रे
मूलपातः अर्थहानिः भ्रातृनाशः मातृनाशः
। १०
-मूलवृक्षस्थापना ___ अन्ये मूलवृक्षखरूपमेवमाहुः ।-पात्स्लैम्बछैलिशाखादलकुसुमले स्युः शिखायां च घट्यो, मूलद्रोवर्धिसप्ताऽष्टकदशकनवेरुद्रप्रमाणाः । मूलार्थभ्रातृमातृन् क्षपयति पंतति प्रौढंमत्री नॅपश्च, स्यादेतासु प्रसूतः श्रयति कृशतरं चार्युरेतच्छिंखायाम् ॥१॥ केचिच्छिखायां परमायुराहुः।
म्रियते
पुष्पे
फले दिखायां
मंत्री स्यात् । राज्याप्तिः खल्पायुः
पादयोः
मरणं
गुदे
सुखं
राज्यं
बाहोः
-अश्लेषानरस्थापना जान्वोः भ्रमणं
शास्त्रान्तरे तु मूलनराद्विपरीतोश्लेषानरोऽ.
• प्येवमूचे । तथाहि-अश्लेषापटिकाषष्टिरेवं नाभौ
व्याधिः स्थाप्या नराकृतिः।आदौ पादद्वये पञ्च जान्वोः हृदये
पञ्च गुदेऽष्ट च ॥ १॥ नाभावष्टौ हृदि द्वौ च हस्तयोः
हत्याकृत् पाण्योरष्टौ द्वयं भुजे । स्कन्धयोर्दशकं वक्त्रे
दैत्यः षट् शीर्षे षडिति क्रमात् ॥ २॥ मृतिभ्रमः स्कन्धयोः १० स्कंधिलः सुखं व्याधी राज्यं हत्या च दैत्यता। स्कन्धिलः
पितृनः पितृहा नेती फलं ज्ञेयं यथाक्रमात् ॥ ३ ॥ मस्तके | ६ | राजा सेव्यमानपादपीठस्य श्रीमदर्हतो विशिष्य च मूलनक्षत्रजातस्य श्रीसुविधिजिनस्याष्टोत्तरशतीयविधिना शास्त्रोकेन समहोत्सवं नात्रं कार्यम् । एवमपि सकलक्षुद्रोपद्रवोपशमस्य सर्वत्र साक्षाद्दर्शनात् । अत्र केऽप्याहु:-"विष्कंभादिकुयोगेषु कुलिके सत्रिपुष्करे। संक्रान्तौ दुर्दिने वियै मूला ठेवाजबालके ॥ १॥ गणकैनैव कर्तव्यं पौष्टिकं मूलसार्पयोः।" इति.॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com