SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ जैनज्योतिर्मन्यसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ तृतीयविमर्श कार्यद्वारम् । ६१ मस्तके स्कन्धयोः बाह्वोः हस्तयोः हृदये कट्यां ५ । राजा पितृहन्ता स्कन्धिलः दैत्यः ब्रह्मनः राज्यधरः अल्पायुः सुखी चपलः अल्पायुः --मूलपुरुषस्थापना __ केऽप्याहुः-'ब्रह्महत्याकरः पाणौ यद्वा मातुलघातकः । गुह्यजातो धनं हन्याद् वृद्धत्वे च सुखी भवेत् ॥ १॥ न जीवेद्वामजवायां पान्थो वा जायते नरः।दक्षिणस्यां तु जङ्घायां जातकः स्यान्महाधनी ॥ २ ॥ कृच्छ्राज्जीवति वामेही दक्षिणे धनपुण्यवान्' । इति । गुह्ये जान्वोः पादयोः स्थुडे खचि शाखायां पत्रे मूलपातः अर्थहानिः भ्रातृनाशः मातृनाशः । १० -मूलवृक्षस्थापना ___ अन्ये मूलवृक्षखरूपमेवमाहुः ।-पात्स्लैम्बछैलिशाखादलकुसुमले स्युः शिखायां च घट्यो, मूलद्रोवर्धिसप्ताऽष्टकदशकनवेरुद्रप्रमाणाः । मूलार्थभ्रातृमातृन् क्षपयति पंतति प्रौढंमत्री नॅपश्च, स्यादेतासु प्रसूतः श्रयति कृशतरं चार्युरेतच्छिंखायाम् ॥१॥ केचिच्छिखायां परमायुराहुः। म्रियते पुष्पे फले दिखायां मंत्री स्यात् । राज्याप्तिः खल्पायुः पादयोः मरणं गुदे सुखं राज्यं बाहोः -अश्लेषानरस्थापना जान्वोः भ्रमणं शास्त्रान्तरे तु मूलनराद्विपरीतोश्लेषानरोऽ. • प्येवमूचे । तथाहि-अश्लेषापटिकाषष्टिरेवं नाभौ व्याधिः स्थाप्या नराकृतिः।आदौ पादद्वये पञ्च जान्वोः हृदये पञ्च गुदेऽष्ट च ॥ १॥ नाभावष्टौ हृदि द्वौ च हस्तयोः हत्याकृत् पाण्योरष्टौ द्वयं भुजे । स्कन्धयोर्दशकं वक्त्रे दैत्यः षट् शीर्षे षडिति क्रमात् ॥ २॥ मृतिभ्रमः स्कन्धयोः १० स्कंधिलः सुखं व्याधी राज्यं हत्या च दैत्यता। स्कन्धिलः पितृनः पितृहा नेती फलं ज्ञेयं यथाक्रमात् ॥ ३ ॥ मस्तके | ६ | राजा सेव्यमानपादपीठस्य श्रीमदर्हतो विशिष्य च मूलनक्षत्रजातस्य श्रीसुविधिजिनस्याष्टोत्तरशतीयविधिना शास्त्रोकेन समहोत्सवं नात्रं कार्यम् । एवमपि सकलक्षुद्रोपद्रवोपशमस्य सर्वत्र साक्षाद्दर्शनात् । अत्र केऽप्याहु:-"विष्कंभादिकुयोगेषु कुलिके सत्रिपुष्करे। संक्रान्तौ दुर्दिने वियै मूला ठेवाजबालके ॥ १॥ गणकैनैव कर्तव्यं पौष्टिकं मूलसार्पयोः।" इति.॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy