SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ६२ जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ तृतीयविमर्श कार्यद्वारम् । अश्लेषावक्षस्थापना शिखायां ४ | खल्पायुः ॥ एवं मूलवृक्षाद्विपरीतोऽ- शाखायां ९ । मातृनाशः फले । ७ राज्याप्तिः । श्लेषावृक्षः शास्त्रान्तरीय- त्वचि । ५ भ्रातृनाशः पुष्पे । ८ मंत्री स्यात् स्तत्रापि घटीक्रमोऽ| स्थुडे | ६ | अर्थहानिः पत्रे | १० | मृत्युः ॥ भ्यूह्यः मूलवृक्षवदेव | मूले | ११ | मूलनाशः ष्टकं वा, बालं पिता मूलविकारशान्त्यै । शतौषधीमूलमृदम्बुरत्नैः, स्नायाच्च हुत्वा सशिशुप्रसूकः ॥ १० ॥ कुलभान्यश्विनी पुष्यो मघा मूलोत्तरा३ त्रयम् । द्विदैवतं मृगश्चित्राकृत्तिकावासवानि च ॥ ११ ॥ उपकुल्यानि भरणी ब्राह्मं पूर्वात्रयं करः। ऐन्द्रमादित्यमश्लेषा वायव्यं पौष्णवैष्णवे १२ पूर्वेषु जाता दातारः संग्रामे स्थायिनां जयः । अन्येषु त्वऽन्यसेवार्ता ६ यायिनां च सदा जयः ॥ १३ ॥ कुलोपकुलभान्याऽभिजिन्मैत्राणि वारुणम् । फलन्त्येतानि पूर्वोक्तद्वयसाधारणं फलम् ॥ १४ ॥ गुर्वर्कार्कीन्दवः कुल्या उपकुल्यः कुजः सितः । तमश्वाथ बुधो मिश्रस्तत्र ९ नक्षत्रवत्फलम् ॥१५॥ * * * मूर्धास्यासंभुजोकरोरउदधिोभागंजार्नुक्रमेध्वनित्रिद्वियमद्विपञ्चकुकुदृक्तर्केषु भेष्वर्कभात् । भूपैः स्वाद्वशनोऽसलोऽधिकबलश्चौरो धनी शीलवान जारः स्यात्पथिकचे भिक्षुरपि चोत्पन्नः क्रमाद् १२ बालकः ॥ १६ ॥ स्याज्जातकर्म चरलघुमृदुध्रुवर्भेष्वमीषु नामापि । तच्चा 1 श्रवणम् । 2 उपकुल्येषु । 3 जाता इति शेषः। 4 तमो राहुः । अयं वारवाभावेऽपि ग्रहप्रसङ्गादूचे। मिश्रः कुलोपकुलः । केचित्तिथिवारवेलाराशियोगेन कुल्यसमाहुः, तथाहि-"सूर्योदये कुजस्याह्नि नन्दा वृश्चिकमेषयोः१ । कुलीरयुग्मकन्यानां भद्रायामे बुधाहनि२ ॥१॥" अत्र यामे इति प्रहरदिनचटनसमये इत्यर्थः । “चापसिंहघटानां च मध्याह्ने वाक्पती जया३ । वणिग्वृषभयो रिका त्रियामान्ते भृगोर्दिने ४ ॥२॥" त्रियामान्ते इति तृतीयप्रहरप्रान्ते । “सूर्यास्ते शनिवारे तु पूर्णा स्यानक्रमीनयोः५ । कुलजास्तिथयो वारे वेलायां राशिषु क्रमात् ॥ ३ ॥” एभिर्योगैर्जाताः कुल्यास्तत एव चोत्तमाः स्युरित्याशयः॥ 5 जातकर्म षष्ठीजागरादि । चरेत्यादि एषु चन्द्रयुक्तेषु वा एषामुदयसमये वा एतत्संबन्धिषु मुहूर्तेषु वा कार्यम् । अस्मिन् प्रकारत्रयेऽपि पूर्वपूर्वस्यालामे उत्तरोत्तरः प्रकार आदरणीयो न वन्यथा । यदुक्तं व्यवहारप्रकाशे-"धिष्ण्यानां मौहर्तिकमुदयात् शितरश्मियोगाच अधिकबलं यथोत्तरमिति” । यदि च तदेव दिनभं क्षणेऽपि च तस्यैव कार्य क्रियते तदा शुभतरं यच्छौनकः-"नक्षत्रवत्क्षणानां बलमुक्तं द्विगुणितं वनक्षत्रे" । इति । एवं सर्वकार्ये मेषु वाच्यं । अमीष्विति नामाप्येषु स्थाप्यं । उभयोरिति प्रस्तावाद्दम्पत्योः गुरुशिष्ययोः खामिभृत्ययोश्चेत्यायुधम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy