________________
जैनज्योतिर्मन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ तृतीयविमर्श कार्यद्वारम् । ६३
___ *
*
*
मस्तके
Ww
गुह्ये जान्वोः पादयोः
-रविनरस्थापना षोडशछंदवर्णिता मुखे
मिष्टाशी
___ अर्काक्रान्तभं रविनरस्य मूर्ध्नि दला क्रमास्कन्धयोः स्कन्धिलः बाह्वोः
ज्जातकस्य जन्मभं यावद्गण्यम् । बाहुद्वये स्थानबलवान्
भ्रष्टः स्यादित्यपि कचित् । विशेषस्तु 'शतं हस्तयोः
चौर्यरतः हृदये
मूर्ध्नि मुखे स्कन्धे चाशीतिर्भुजहस्तयोः। सप्त
धनवान् नाभी
सुशीलः
सप्तति वर्षाणि हृन्नाभ्योरष्टषष्टिका ॥१॥
गुह्ये षष्टिस्तथा जान्वोरष्ट षट्पादयोस्तथा। परदाररतः
रविचक्रे क्रमेणैवमायुर्जेयं विचक्षणैः ॥ २॥ विदेशगमनः
६ । भिक्षाचरः विरुद्धमुभयोर्योनीगणराशितारोवगैः ॥ १७॥ उडूनां योन्योऽश्वद्विपंपभुजङ्गाँहिशुनौत्वाँमार्जारांखुद्वय १०-११वृषेमहव्यामहिषाः तथा व्याघेणणश्वकपिनकुलद्वन्द्व२१-२२कपयो, हरिर्वाजी दन्तावलरिपु-३ (हविरिपु )रजः कुञ्जर इति ॥ १८ ॥ श्वैणं हरीभमहिबभ्रु पशुप्लवङ्गं गोव्याघ्रमश्वमहमोतुकमूषकं च । लोकात्तथाऽन्यदपि दम्पतिभर्तृभृत्ययोगेषु वैरमिह वय॑मुदाहरन्ति ॥ १९ ॥ दिव्यो गणः किल पुनर्वसुपुष्य-६ हस्तस्वात्यश्विनीश्रवणपौष्णमृगानुराधाः । स्यान्मानुषस्तु भरणीकमलासनक्षपूर्वोत्तरात्रितयशंकरदैवतानि ॥ २० ॥ रक्षोगणः पितृभराक्षसवासवे..
98
1 योन्य इति उत्पत्तिस्थानानि, एताश्च गुरुशिष्यदम्पत्यादियोगार्थ पूर्वाचायः कल्पिता एव, न तु पारमार्थिक्य इति रत्नमालाभाष्ये । पशुरऽजः । ओतुर्मार्जारः । द्वयेति मघापूर्वफल्गुन्योराखुः । एवमग्रेऽपि ॥ 2 व्याघेणम् । श्वमार्जारमित्याद्यपि। 3 उपलक्षणवाद्गुरुशिष्यादियोगेऽपि । विशेषस्तु 'विहाय जन्मभं कार्ये नामभं न प्रमाणयेत् । जन्मभस्यापरिज्ञाने नामभस्य प्रमाणता ॥ १॥ द्वयोर्जन्मभयोर्मेलो द्वयोर्नामभयोस्तथा । जन्मनामभयोर्मेलो न कर्तव्यः कदाचन' ॥ २ ॥ एवमेव गणराश्यादिसर्वप्रकारेषु ज्ञेयम् । एतौ व्यवहारप्रकाशे। 4 रोहिणी। 5 पूर्वाणामुत्तराणां च त्रितयम् । 6 अभिजिद्विद्याधरगणे इति क्वचित् । विशेषस्तु मुख्यस्य वरादे रक्षोगणो गौणस्य च कन्यादेनुंगणस्तदाप्युभयोः सदाशिकूटत्वे १ तत्वामिमैव्ये२ योनिशुद्धौ३ नाडीवेधशुद्धौ च सत्यां सुयोग एव । यद्र्गः-रक्षोगणो यदा पुंसः कुमारी नृगणा भवेत् । सद्भकूटं१ खगप्रीतिः२ योनिशुद्धस्वदा शुभम् ॥ १॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com