________________
६४ जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ तृतीयविमर्श कार्यद्वारम् । न्द्रचित्राद्विदैववरुणाग्निभुजंगभानि । प्रीतिः स्वयोरति नरामरयोस्तु मध्या वैरं पलादसुरयोतिरेन्त्ययोस्तु ॥ २१ ॥राशेरोजान्मृतिः षष्ठे सर्वाः ३ स्युः संपदोऽष्टमे । राशौ द्विादशे नैःस्व्यं स्वामिमैत्र्ये पुनः श्रियः ॥२२॥
प्रीति
कर्क
कन्या
मेष
হান্তু
यत्र द्वयो राशी मिथः षष्ठाष्टमौ स्याताम् , ६ । ८ धनुः तयोः षडष्टमकाभ्यां राशिकूटम् , एवं मेष वृश्चिक कुंभ द्विद्वादशनवपञ्चमादिष्वपि भाव्यम् । मिथुन मकर
मृतिरिति यत्रौजान्मेषमिथुनादितः|| सिंह मीन वृश्चिक | मिथुन || सकाशात् षष्ठो राशिः स्यात्तत्किल तुला | वृष
मकर | सिंह शत्रुषडष्टमकम् , राशीनां मिथो वैर-|| धनुः । ॥ मीन | तुला सद्भावात् । यस्याष्टमो राशिस्तस्य || कुंभ । कन्या मृत्युः स्यादिति रत्नमालाभाष्ये । संपद' इति ओजादेव सकाशादष्टमे राशौ सति यत्स्यात्त. प्रीतिषडष्टमकम् , राशीशानां मिथः प्रीतिसद्भावात् । तदयं भावः-मकरवृषमीनकन्यावृश्चिककर्काष्टमे रिपुत्वं स्यात् । अजमिथुनधन्विहरिघटतुलाष्टमे मित्रताऽवश्यम् ॥ १॥
कक
__1 नृरक्षसोः। 2 ननु वैरमैत्र्यादिद्वयोर्जन्मलग्नयोर्विचारयितुमुचितं, तस्यैव सर्वत्र बलवत्त्वात् , तत्किं जन्मराश्योरिहोक्तम् ? उच्यते-“जन्मलममिदमङ्गमङ्गिना, मेनिरे मन इतीन्दुमन्दिरम् । सौहृदं च मनसोर्न देहयोर्मेलकस्तदयमिन्दुगेहयोः ॥ १॥ ननु यद्येवं तदाऽस्तु राशिमैत्र्यादिविचारः, परं स्थूलमानं ह्यदस्ततो जन्मराशिस्थनवांशयोस्तद्विचारो युक्तः "प्रभुरिह नवांश" इत्युक्तेः, मैवम् , स्थूलस्यैवात्र पूर्वाचार्यैः प्रमाणीकरणात् , नो चेत्कर्कस्थे मकरांशेऽपि गतोऽर्कः किं नोत्तरायणीत्युच्यते ? तथा यथोकदैवसिकनक्षत्रविरहेऽपि तदुदये तन्मुहूर्तेषु वा जातकर्मक्षौरादिकार्याणीव करप्रहोऽपि किमिति नानुमन्यते ? अतः स्थूलस्यैवात्र प्रामाण्यम् । नापि सूक्ष्मत्वमप्रमाणमेव । यतः-"भिन्नभिन्नफलभाग्भुवि भूयानेकधिष्ण्यदिनजोऽपि जनोऽयम् । सूक्ष्मतापि ननु तेन गरिष्ठा, किंतु मूलमनुरुध्य विधेया ॥ २॥" अत्र धिष्ण्यदिनेत्युपलक्षणम् , तेनैकलमजोऽपीत्यपि ज्ञेयम् । तदयमाशयः-लग्ने किल नवांशद्वादशांशत्रिंशांशकलाविकलादीनि यथोत्तर सूक्ष्माणि सन्ति ततः-"अत्यन्तसूक्ष्मः स कलैकदेशो येनाखिलानां भिदुरा फलर्द्धिः । नास्मादृशां दृग्विषयः स तस्मान्मूलानुकूला व्यवहारसिद्धिः ॥ ३॥" इदं विवाहवृन्दा. बने । अत्र मूलानुकूलेति पूर्वाचार्यत्र यत्प्रमाणीकृतं तत्तत्र मूलम् , ततो जन्मादिलमेषु कलादिकं यावद्विचार्यते, इह तु राशेरेव मैत्री विचार्या, तथैव पूर्वाचार्यैः प्रमाणीकरणात्, इत्यलं प्रसङ्गेन।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com