SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ जैनज्योतिर्मन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ तृतीयविमर्श कार्यद्वारम् । ६५ | तुला १२ मेष मीन | मैन्युपलक्षणलादेक- कन्या सिंह स्वामिलमपि ग्राह्यम् । इदमपि शुभम् | मिथुन वृष सिंह कर्क सारङ्गस्तु प्रीतिरायु वृश्चिक मिथो मैत्र्यां सुखं स्यात् तुला कन्या मकर सममित्रयोः । द्वयोः धनुः धनुः वृश्चिक मीन | कुंभ कुंभ समवे न स्नेहो न सुखं मकर वृष । मेष एतानि षड् द्विदशानि श्रेष्ठानि समवैरिणोः ॥ इत्याह | एतान्यशुभानि कर्क | मिथुन | इदमशुभतरम् श्रेयोमैच्यात् परे त्वाहुः कैलिकृन्नवपञ्चमम् । एकऋक्षे च भिन्नांशे श्रेयः । ____1 अत्रायेषु पञ्चसु राशीशग्रहयोर्मियो मैत्री, षष्ठे एकखामिकत्वं, सप्तमे त्वेकस्य माध्यस्थ्यमितरस्य मैत्री, तेनैतानि सप्त प्रीतिद्विद्वादशानि । शेषे खाद्यचतुष्के स्वामिनोमिथो माध्यस्थ्यं, पञ्चमे त्वेकस्य माध्यस्थ्यमन्यस्य वैरं "हिमांशुबुधयोर्वैरं" इति मते मिथो वैरं वा, तेनैतानि पञ्च शत्रुद्विद्वादशानि । त्रिविक्रमोऽप्याह-"सिंहवर्जविषमराशितो द्वितीयत्वे सति यानि द्विद्वादशानि स्युस्तान्यशुभानि, यानि तु समात्सिंहाच द्वितीयत्वे सति स्युस्तानि शुभान्येवेति" । केचिन्नाड्यादिचतुष्कानुकूल्ये सति मिथो माध्यस्थ्यमपि शुभमाहुः । यत्सारंगः-"नाडी १ योनि २ र्गण ३ स्वारा ४ चतुष्क शुभदं यदि । तदौदास्येऽपि नाथानां भकूटं शुभदं मतम् ॥ १॥" अत्रौदास्यमुदासीनता माध्यस्थ्यमिति यावत् । नाडीताराखरूपं खग्रे वक्ष्यते । सिंहद्विद्वादशं मुक्ता शेषाणि सर्वाणि द्विद्वादशान्यशुभानीति तु व्यवहारप्रकाशे ॥ 2 कलिकृदिति नवपञ्चमं खभावात् कलहहेतुः । विवाहे लपत्यहानिकरमिति व्यवहारसारे । श्रेयोमैत्र्यादिति अन्ये बाहुः-राशीशयोमियो मैत्र्यां तु सत्यां श्रेष्ठमेव । यत्र त्वेकस्य मैत्री अन्यस्य तु माध्यस्थ्य तन्मध्यमम् । स्थापना पृष्ठ ६७-विशेषस्तु-प्रीतिनवपञ्चमात् प्रीतिद्विद्वादशकमुत्तमं ततोऽपि प्रीतिषडष्टमकम् । तथा-"आसन्नस्तु वरो ग्राह्यो नासन्ना कन्यका पुनः। मृतै. कमातापितरं संग्राह्य नवपञ्चकम् ॥ १॥" अस्यार्थः-यदि कन्याया राशितो गणने वरस्य राशिरासन्नो वरराशितश्च गणने कन्याया राशिदूंरः एवं सति नवपञ्चमादीनि सर्वाणि शुभानि । मृतैकेति वरकन्ययोर्मध्ये एकस्य मातापितरौ मृतौ तदा नवपञ्चमं शुभमेवेति नारचन्द्रटिप्पण्याम् । एकऋक्षे चेति ऋक्षशब्दोऽत्र राश्यर्थे ततो द्वयोरपि यद्येक एव जन्मराशिस्तदा नवांशभेदाच्छुभमेव, द्वयोरप्येकं यदि जन्मभं तदा तु न शुभम् । यत्रिविक्रमः-"एकलं जायते यत्र विवाहे वरकन्ययोः । मूलवेधस्तु स प्रोक्तो महादुष्टफलप्रदः ॥ १॥" लल्लोऽप्याह-"एकनक्षत्रजातानां परेषां प्रीतिरुत्तमा । दम्पत्योस्तु मृतिः पुत्रा भ्रातरो वाऽर्थनाशकाः ॥ १॥" अपि च ऋक्षशब्दो नक्षत्रार्थेऽप्यस्ति, जै० ९ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy