SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ जैनज्योतिम्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविमर्श गमद्वारम् । ९१ शुभस्तु सावाहिपावकः पापवीक्षितः ॥ ३६ ॥ शैन्यकेंन्दुकुजाँस्त्यक्त्वा १ ___ अत्र वृषे द्वितीयस्य कन्याद्रेष्काणस्य खामी बुधः सौम्यस्तस्य मीनमूर्तिस्थयोः शुक्रजीवयोश्च पूर्णा दृष्टिः, एवं पापखामिकत्वं पापदृष्टत्वं च भाव्यं । एवं वक्ष्यमाणे उदयास्त. शुद्ध्यादौ नवांशादीनामपि सौम्यक्रूरदृष्टत्वं च भाव्यम् ॥ शु भुजा ऋतुमत्याभरणार्थे सादरा १ । द्वितीयो नरो गरुडास्य उद्यानस्थो बाणकवचधनुष्मान् खगोऽयम् २ । तृतीयो नरो रत्नमंडितःपंडितो बद्धतूणकवचो धनुष्मान् ३ ॥३॥ कर्के आयो नरो हस्तिसमाङ्गोऽश्वकंठः सूकरास्यः पत्रमूलभृत् चतुष्पदोऽयम् १। द्वितीयः स्त्री यौवनस्था ससी वनस्था २ । तृतीयो नरः सर्पवेष्टितो नौस्थः वर्णाभरणान्वितः ३ ॥४॥ सिंहे आद्यः शाल्मलिवृक्षोपरि गृध्रः शृगालः श्वा नरश्च मलिनवासाः अयं नरः खगश्चतुष्पदश्च १। द्वितीयो नरोऽश्वाकृतिः कृष्णाजिनकम्बलभृत् दुघर्षों धनुष्मान्नतामनासः चतुष्पदोऽयम् २ । तृतीय ऋक्षास्यो वानरचेष्टो नरः कूर्ची कुश्चितकेशो दंडफलामिषहस्तः चतुष्पदोऽयम् ३॥५॥ कन्यायामाद्यः स्त्री पुष्पपूर्णघटयुता मलिनाम्बरा गुरोः कुलं वाञ्छति १ । द्वितीयो नरो लेखिनीहस्तः श्यामो लोमशो वस्त्राङ्कितशिरा विस्तीर्णधन्वपाणिः २ । तृतीयः स्त्री गौरोच्चा सुधौतापदुकूलाच्छादिता कुंभकडुच्छुकहस्ता देवालयं प्रवृत्ता ३॥६॥ तुलायामाद्यो नरस्तुला. हस्तश्चतुष्पथस्थो मानोन्मानचतुरो भांडं विचिन्तयति १। द्वितीयो नरो गृध्रास्यो घटान्वितः क्षुधितस्तृषितः खगोऽयम् २ । तृतीयो नरः फलामिषधरो हैमतूणवर्मभृद्वानररूपो रत्नचित्रितो धनुर्हस्तो वने मृगान् भीषयते चतुष्पदोऽयम् ३॥७॥ वृश्चिके आद्यः स्त्री नग्ना स्थानच्युता सर्पनिबद्धपादा मनोरमाब्धितः कूलमायाति १। द्वितीयः स्त्री भर्तृकृते सर्पावृताङ्गी कूर्मकुंभाकृतिः स्थानसुखानि वाञ्छति २। तृतीयो नरः सिंहरूपश्चिपिटकूर्मतुल्यास्यः अयं कूर्मश्चतुष्पदश्च ३॥८॥ धनुषि आद्यो नर आयतधन्वपाणिमुखोऽश्वकायः चतुष्पदोऽ. यम् १ । द्वितीयः स्त्री सुरूपाऽब्धिरत्नानि विघयन्ती गौरागी २ । तृतीयो नरो गौरो निषण्णो दण्डहस्तः कूची कौशेयकचर्मवाही ३ ॥९॥ मकरे आद्यो नरो रोमशः सूकराकृतिः स्थूलदंष्ट्रो बन्धनभृत् रौद्रास्यः चतुष्पदोऽयम् १। द्वितीयः स्त्री श्यामा सालङ्कारा लोहा. भरणभूषितकर्णी २ । तृतीयो नरः किन्नराङ्गस्तूणी कवची धनुष्मान् सकम्बलः स्कन्धे रत्न. चित्रितं कुंभं वहति ३॥१०॥ कुंमे आद्यो नरश्चर्मभृद्गृध्रास्यः सकम्बलः खगोऽयम् १ । द्वितीयः स्त्री मलिनाम्बरा शीर्षे भांडवाहिनी अग्निना दग्धे शकटे लोहानि गृह्णाति २ । तृतीयो नरः सिंहरूपश्च श्यामः सरोमकर्णः किरीटी लपत्रनिर्यासफलभृत् ३॥११॥ मीने आद्यो नरः स्रग्मौक्तिकशंखपाणिः साभरणो नौस्थोऽब्धि तरति १। द्वितीयः स्त्री गौरागी नौस्थाऽन्धितः कूलं याति २ । तृतीयो नरो नग्नो भीरुश्चौराग्निभ्यां व्याकुलितः सर्पावतागो गान्तिकस्थः अयं व्याकुलद्रेष्काणः ३ । इति १२ । एषां चिन्तानष्टादिप्रश्न प्रयो. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy