________________
९० जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविमर्श गमद्वारम् । लग्नानि नौयानं जलभेष्वपि । जानीयाल्लोकतश्चात्र राशीनां वश्यतां मिथः
॥३१॥ जन्मकाले शुभैर्युक्ता द्वितीयास्तरणेश्च ये । निष्क्रूरा निर्विकाराश्च ३ ते लग्ने राशयः शुभाः॥३२॥ यच्च वश्यं स्वलग्नेन्द्वोर्न च वश्यं द्विषस्तयोः। शत्रोरेवाष्टमं ताभ्यां लग्नं यातुर्जयावहम् ॥३३॥ विमुक्ताक्रान्तभोग्यानि राश्यर्धान्युष्णरश्मिना । ऊर्ध्वतिर्यगधोमुख्यो होराः स्युरुदयावधि ॥३४॥ जयंमूर्ध्वमुखी होरा विपदस्तिर्यगानना । अधोमुखी रणे यातुर्भङ्गं दिशति ७ लग्नगा ॥ ३५ ॥ द्रेष्काणः फलरत्नाढ्यः शुभनाथः शुभेक्षितः । शुभोऽ
वृश्चिकवदेव बलाधिक्यं विचार्य वश्यता भावनीया । समा द्युसंस्था इति इष्टलग्नं किल दिवा स्यादात्री वा, तत्र दिवा समराशयो विषमराशीनां वश्याः, रात्रौ तु विषमराशयः समराशीनां वश्या इति । अस्य प्रयोजनं तु “यच्च वश्यं खलग्नेन्द्रोः" इति ( ३३ छंदसि ) वक्ष्यति ॥
1 सूर्याद्वितीयमृक्षं वेशिः' इति जातके संज्ञा । 2 क्रूरभुक्तराशिः सविकारः, चन्द्रेण भुक्तस्तु निर्विकारः। 3 यात्रालग्नम् । 4 या होराऽर्केण भुक्ता मुक्ता सा ऊर्ध्वमुखी, भुज्यमाना तिर्यमुखी, भोक्ष्यमाणा बधोमुखी, पुनस्तदनेतन्यस्तिस्रः क्रमादूर्वतिर्यगधोमुख्यः पुनस्तथैव तिस्रः क्रमादूर्वादिमुख्यः, एवं पुनः पुनरुदयावधीति सूर्योदयं यावत् । यद्वा उदयो लग्नं तत्राधिकृता होरेत्यर्थः, तं यावत् एवं त्रिविधा होराः कल्प्याः । एवं चाहोरात्रे चतुर्विंशतिहोरात्मके त्रिविधहोराणामष्टाष्टावृत्तयः स्युः ॥ 5 जयमिति एवं कल्प्यमाने सत्यभीष्टा लग्नहोरा ययूर्ध्वमुखी स्यात्तदा जयदा ॥ 6 राशौ राशौ यत्रयभावात् षत्रिंशद्रेष्काणाः स्युः, तेषु यः फलेन रत्नैरुपलक्षणखात्पुष्पै डैर्वाऽऽन्यः सौम्यस्वामिकः सौम्येन पूर्णदृशा दृष्ट एवं सौम्याकारो वा यः स्यात्स यात्रालग्ने शुभः । अशुभस्विति यस्तु शस्त्रसग्निभिर्युतः, केचित् पावकस्थाने पाशकं पठन्ति, तेन पाशैबन्धनैर्वा युतः, तथा क्रूरदृष्टः उपलक्षणत्वात् क्रूरयुतः क्रूरेशः क्रूराकारो वा सोऽशुभः । उक्तं च-"द्रेष्काणाकारचेष्टागुणसदृशफलं योजयेवृद्धिहेतोर्टेष्काणे सौम्यरूपे कुसुमफलयुते रत्नभाण्डान्विते च । सौम्यैदृष्टे जयः स्यात्प्रहरणसहिते पापदृष्टे च भङ्गः, सानो दाहोऽथ बन्धः सभुजगनिगडे पापयुक्तेऽपि वाऽश्रीः ॥ १॥" तेषां रूपाणि चैवं बृहजातके-मेषे प्रथमद्रेष्काणो नरोऽभ्युद्यतपशुहस्तः कृष्णो रक्ताक्षो रौद्रः १ । अयं द्रेष्काणो मनुष्य एव, विशेषानभिधानात् , एवं येषु विशेषो न वक्ष्यते ते मनुष्या एव क्षेयाः। द्वितीयः स्त्री शोणाम्बराऽश्वास्या दीर्घमुखोरुपादी (पदी) एकेनांहिणोपलक्षिता, चतुष्पदोऽयं, तत्तुल्यास्यत्वात् , एवमग्रेऽपि यथायोगं भाव्यम् २। तृतीयो नरः क्रूरः कपिलो रक्ताम्बरोऽभ्युद्यतदंडहस्तः ३ ॥१॥ वृषे आयः स्त्री कुञ्चितलूनकेशी स्थूलोदराऽग्निदग्धवस्त्रा भूषणानीच्छति १ । द्वितीयो नरोऽजास्यो धान्यक्षेत्रवास्तुहलशकटकर्मणि दक्षश्चतुष्पदोऽ. यम् २। तृतीयो नरो बृहत्कायपादः ३ ॥२॥ मिथुने आद्यः स्त्री सुरूपा दीनप्रजा उच्छ्रित
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com