SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ९२ जैन ज्योतिर्ग्रन्थसंग्रहै उदयप्रभदेवीया यामारम्भसिद्धौ चतुर्थविमर्शे गमद्वारम् । शुभोऽन्येषां नवांशकः । लग्नवद्वादशांशस्तु त्रिंशांशस्तु नवांशवत् ॥ ३७॥ १ 3 ७ १०. १२ 1 जन्मकुंडलिकायां शुभाः । तनुः कोशो भटो यानं मंत्रोऽरिवर्त्मजीवितम् । मनेः कर्मार्जनी मंत्री भावाः ३ स्युरुदयादयः ॥ ३८॥ ह॑न्ति योधाऽऽयकैर्माऽन्यानऽसौम्यः, कर्म चासितः । सौम्योऽप्यरिम्, सितोऽध्वानम्, चन्द्रश्च तनुजीविते ॥ ३९ ॥ जन्मन्यनिष्टः सौम्योऽपि न लग्नस्थः शुभो ग्रहः । तत्रेष्टदस्तु पापोऽपि यात्रालग्नस्थितः शुभः ॥ ४० ॥ पापोऽप्यभीष्टदो जन्मलग्नर्क्षस्वामिनोः सुहृद् । मूर्तिस्थितः | सौम्योऽपि यो जन्मसमये मृत्युव्ययभवनस्थत्वादिना अशुभः स यात्रालग्ने मूर्ती न शुभः । तत्रेष्टद इति यस्तु क्रूरोऽपि रिपु ६ लाभ ११ स्थत्वादिना जन्मनीष्टदः स यात्रालग्ने मूर्ती शुभ एव । जन्मशुभाशुभग्रहाश्व विस्तरतो जातकाज्ज्ञेयाः । समासेन त्वेवम् - " क्रूरास्त्रिषडायस्थाः सितेन्दुगुरवोऽन्तिमाष्टरिपुवजः । ध्यष्टान्तिमरिपुवर्जी बुधः प्रशस्यो जननममये ॥ १॥" शुभोऽपि स्यादशुभोऽरातिरेतयोः ॥ ४१ ॥ सुहृद्दशापतेः सद्यः सफलो ७ रवि चन्द्र मंगल बुध गुरु शुक्र शनि ३-६-११ १-२-३-४-५-७-९-१०-११ ३-६-११ Ε १-२-३-४-७-९-१०-११ १-२-३-४-५-७-९-१०-११ १-२-३-४-५-७-९-१०-११ ३-६-११ राहु ३-६-११ जनं “द्रेष्काणैस्तस्कराः स्मृता” इति । रोगिप्रश्ने “ गृध्रकोलोरगत्र्यं शैरुदितै रोगिणो मृतिरिति” । बन्धमोक्षप्रश्न “धृतोरगे त्र्यंशे सशृंखलापाशो बन्धः" इत्यादि । यात्रायां तु यथोपयोगस्तथोक्तमेव । शुभनाथ इति द्रेष्काणेशाः प्रागुक्ता एव । शुमेक्षित इति यो द्रेष्काणो लग्नेऽधिकृतोऽस्ति तन्नामा राशिर्यात्राकुंडलिकायां यत्र तत्र स्थितो यदि शुभग्रहैर्दृश्येत तदा स द्रेष्काणः शुभैर्दृष्ट इत्युच्यते । * ‘लग्नेऽर्कस्य नवांशे वाहननाशः कुजस्य वह्निभयम् । इन्दोः प्रतापहानिः शनैर्नवांशे मरणमेव' इति दैवज्ञवल्लभे । 1 ख १० स्थशनिवर्जमुपचयगाः क्रूराः सर्वगाः शुभाः सौम्याः । हित्वाऽस्ते सितमष्टमलग्नगशशिनं च यात्रायाम् । 2 यात्राकाले यस्य ग्रहस्य दशाऽस्ति स दशापतिस्तस्य सुहृन्मित्रम् | विशेषस्तु - दशापतिरपि यात्रा समये सबलो विलोक्यते । यल्ललः – “ यात्रा नैव दशापत|वुपहते नैवास्तगे नाबले, नीचस्थे न च नैव वऋिणि नृणां देया कदाचिदूबुधैः ।” इति । दशाक्रमतत्प्रमाणत द्विभागादिखरूपं च जातकादिभ्यो ज्ञेयम्, इह त्वप्रस्तुतत्वादतिविस्तरत्वाच्च न प्रतन्यते, स्थानाशून्यार्थं तु वार्षिकं दिनदशाप्रमाणं स्थूलं दर्श्यते, तथाहि —- " निजनामराशितः प्रभृति गण्यते वर्तमानसंक्रान्तेः । गतदिवसावध्येवं दिवस Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy