________________
१४ ।जैनज्योतिम्रन्थसंग्रहे रत्नशेखरीया दिनशुद्धिः । वज्जए इअ तिही विसेसओ॥४८॥*(इति योगाः चरमाइमतिहिलग्गरिक्ख मझेगअद्धदोघडिआ । तिदुसत्तंतरि मुत्तुं पुणो पुणो तिविह ३ गंडतं ॥ ४९ ॥ नटुं न लब्भए अत्थं अहिदट्ठो न जीवई । जाओ वि मरई पायं पत्थिओ न निअत्तई ॥ ५० ॥ बीआणुराह तीआ तिगुत्तरा
नाम । बेनी वच्चे । बेनी वच्चे । बेनी वच्चे । घडी. ६ तिथि गंडांत । १५-१ ५-६ । १०-११ । एक घडी. लग्न गंडांत । मीन-मेष । कर्क-सिंह वृश्चिक-धन | अर्ध घडी. नक्षत्र गंडांत | रेवती-अश्विनी । अश्लेषा-मघा | ज्येष्ठा-मूळ । बे घडी. | ९पंचमीइ महरिक्खं । रोहिणि छट्ठी करमूल सत्तमी वजपाओऽयं ॥५१॥ *मूलदसाइचित्ता असेससयभिसय कित्तिरेवइआ। नंदाए भद्दाए भद्दवया
फग्गुणी दो दो ॥ ५२ ॥ विजयाए मिग सवणा पुस्सस्सिणि भरणि १२ जिट्ट रित्ताए । आसाढदुग विसाहा अणुराह पुणव्वसु महा य ॥ ५३॥
पुन्नाइकरधणिट्ठा रोहिणि इअ मयगवत्थरिक्खाइं । नंदिपइट्ठापमुहे सुह
कजे वजए मइमं ॥ ५४ ॥ *जिट्ठद्दाऽसेस मूलं च तिक्खा रिक्खा १५ विआहिआ। मिऊणि मिग चित्ता य रेवई अणुराहया ॥ ५५ ॥ पुस्सो
अ अस्सिणी हत्थं अभिई लहुआ इमे । उग्गाणि पंच रिक्खाणि तिपुव्वा
भरणी महा ॥ ५६ ॥ चरा पुणव्वसू साई सवणाइतिअंतहा । धुवाणि १८ पुण चत्तारि उत्तराणि अ रोहिणी ॥ ५७ ॥ विसाहा कित्तिआ चेव दो
अ मिस्सा विआहिआ। तिक्खे तिगिच्छं कारिज्जा मिऊ गहणधारणे
॥ ५८ ॥ लहू चरे सुहारंभो उग्गरिक्खे तवं चरे । धुवे पुरपवेसाई २१ मिस्से संधिकिअं करे ॥ ५९॥ *दसधणु उवरि सयपंच मज्झि पत्थाणि
जाव दिण तिचऊ । थायव्वं लग्गतिहीखणरिक्खससिबलं घित्तुं ॥६०॥
*पहि· कुसलु लग्गि तिहि कजसिद्धि लाभ मुहूत्तओ होइ । रिक्खेणं २४ आरोग्गं चंदेणं सुक्ख संपत्ती ॥६१॥ *पाडिवए पडिवत्ती नत्थि विवत्ती
भणंति बीआए । तइआइ अत्थसिद्धी विजयंगी पंचमी भणिआ ॥६२॥ सत्तमिआ बहुलगुणा मग्गा निकंटया दसमिआए । आरुग्गिआ इगारसि
तेरसि रिउणो निविजिणइ ॥६३॥ *चाउसिं पन्नरसिं वजिज्जा अहमि २८ च नवमि च । छट्टि चउत्थिं बारसिं च दुन्हं पि पक्खाणं ।। ६४ ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com