________________
१०० जैन ज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविमर्शे वास्तुद्वारम् ।
१६
चैव विजयं चेति षोडश । संप्रत्यमीषां पस्त्यानां प्रस्तारः प्रतिपाद्यते ७१ युग्मम् ॥ गुरोरधो लघुं न्यस्येत् पृष्ठे त्वस्य पुनर्गुरून् । अग्रतस्तूर्ध्ववद्देयाद्यावत्सर्वलघुर्भवेत् ॥ ७२ ॥ पूर्वादितो गृहद्वाराद्दिक्ष्व लिन्दैर्लघूदितैः ।
प्रस्तारस्थापना
9 SS SS
RISSS ३ s Iss ४।।ऽऽ
45515
६ । ऽ।ऽ VSIIS
८ ।।।ऽ
१३ ऽऽ।।
१४ । ऽ।। १५ऽ।।।
१६ ।।।
* प्रदक्षिणस्थैर्वेश्मानि स्युर्भुवादीनि षोडश ॥ ७३ ॥ प्रारब्धं
संमुखे चन्द्रे
1 यस्यां दिशि गृहद्वारम् । 'पूर्वादिदिग्विनिर्देश्या गृहद्वारव्यपेक्षया । भास्करोदय - दिक्पूर्वा न विज्ञेया यथा क्षुते' इति विवेकविलासे । 'गृहस्य मुखतः प्राचीं प्रकल्प्य तत्प्रदक्षिणम् । पर्यटद्भिरलिन्दैः स्युः प्रस्ताराद्वेश्मनां भिदा' इति दैवज्ञवल्लभे । 2 परिघचक्रवत् कृत्तिकादीनि सप्त सप्त भानि चतुर्दिक्षु न्यस्य यद्धं गृहस्योत्पद्यमानमस्ति तद्विचार्यते, यदि तद्धं गृहस्य द्वारदिशि समेति तदा तस्य गृहस्य संमुखश्चन्द्रः स्यात्, स चाशुभः, यतोऽग्रतःस्थे चन्द्रे कर्तुस्तत्र न निवासः । यदि तु पाश्चात्यभित्तिदिशि समेति तदेन्दुः पृष्ठस्थः स्यात् सोऽप्यशुभः । यतः पृष्ठस्थेन्दौ चौरकृतानि खात्राणि बहुशः पतन्ति । यदि तूभयपार्श्वभित्तिदिशोः समेति तदा भव्यम् । प्रासादेषु तु संमुखेन्दुः शुभाय । उक्तं च वास्तुशास्त्रे - प्रासादनृपसौध श्रीगृहेषु पुरतः शशी ” । अत एवात्र गृहीत्युक्तम् । इति चन्द्रबलम् । प्रीतिषडष्टमकादिकं राशिबलमपि तत्त्वतश्चन्द्रबलमेव । ताराबलं पृथग् त्विह नोक्तं, परं नक्षत्रकथने तदपि सुज्ञातत्वात्सूचितं ज्ञेयम् । तथाहि - गुरुशिष्यादिवदत्रापि त्रिपञ्चसप्तमी तारा त्याज्या, केवलं तत्र मिथो गण्यते, इह तु गृहेशभाद् गृहभं यावद्गण्यं गृहेशस्यैव प्रीतेरिष्टत्वात् । आह च सारंग : - " गणयेत् स्वामिनक्षत्राद्यावद्धिष्ण्यं गृहस्य च । नवभिस्तु हरेद्भागं शेषं तारा प्रकीर्तिता ॥ १ ॥ शान्ता १ मनोरमा २ क्रूरा ३ विजया ४ कलहोद्भवा ५ । पद्मिनी ६ राक्षसी ७ वीरा ८ आनन्दा ९ चेति तारकाः ॥ २ ॥ अथायाद्या उदाहियन्ते यथा कस्यचिद् गृहस्य दैर्घ्यं सप्त हस्ता नवाङ्गुलानि च = हस्त ७ अंगुल ९ । विस्तारश्च पञ्च हस्ताः सप्ताङ्गुलानि == हस्त ५ अं. ७ । द्वावपि हस्ताङ्कौ चतुर्विंशत्या संगुण्याङ्गुलानि मध्ये योज्यन्ते, जातो दैर्ध्याङ्कः सप्तसप्तत्यधिकं शतमङ्गुलानि १७७ । विस्ताराङ्कस्तु सप्तविंशं शतं १२७ । द्वयोरप्यङ्कयोर्मिथो घाते जातं द्वाविंशतिसहस्राः चतुःशत्ये कोनाशीतिश्च २२४७९, इदं क्षेत्रफलम् । अस्याष्टभिर्भागे शेषं सप्त ७ । सप्तमो गजायस्तस्य गृहस्येत्यागतम् १ । अथ भं— क्षेत्रफल २२४७९ मष्टभिर्गुणितं जातं लक्षमेकोनाशीतिसहस्रा अष्टशती द्वात्रिंशच १७९८३२ । अस्य सप्तविंशत्या २७ भागे शेषं द्वादश १२ । अश्विनीतो द्वादश भमुत्तर
"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
SSSSI
१० ।ऽऽ। ११ऽ।ऽ।
१२ ।।ऽ।