________________
१२ ।जैनज्योतिर्मन्थसंग्रहे रत्नशेखरीया दिनशुद्धिः । इअ नामिआ ॥ २५ ॥ संपई आवई खेमा जामा साहण निद्धणा । मित्ती परममित्ती अ दुट्ठा ति सग पंचमा ॥२६॥ जम्माहाणा विवजिज्जा ३ गमे एयाहिं वाहिओ । कट्टेण जीवई किण्हे पक्खे चंदुत्तरा इमा ॥२७॥
जन्म संपद् आपद् क्षेमा | यामा साधना निर्धना मैत्री | परम मैत्री
कर्म । । । । । । । । । । । ॥ ॥ ॥ ६ आधान । । । । । । । ॥ | ॥ ॥ | ॥ ॥ ।
चउ छ8 नवम दसमं तेरस वीसं च सूररिक्खाओ । ससिरिक्खं होइ तया रविजोगो असुहसयदलणो ॥ २८ ॥ सोमे भोमे बुहे सुक्के अस्सि९णाई 'बिइंतरा । पंचमी दसमी नंदा सुहो जोगो कुमारओ ॥२९॥
सूरे सुके बुहे भोमे भद्दा तीया य पुण्णिमा । बितरा भरणीमुक्खा
राजजोगो सुहावहो ॥३०॥ थविरो गुरु सणि तेरसि रित्तट्ठमि कित्तिआ १२ दुगंतरिआ । रुअछेआणसणाई अपुण(णो)करणं इहं कुजा ॥ ३१ ॥ मंगल गुरु सणि भद्दा मिग चित्त धणिट्ठिआ जमलजोगो । कित्ति पुण
उ-फ विसाहा पू-भ उ-खाहिं तिपुक्खरओ ॥ ३२ ॥ पंचग धणिट्ठ १५अद्धा मयकिअवजिज जामदिसिगमणं । एसु तिसु सुहं असुहं विहिअं दु ति पण गुणं होई ॥३३॥ पण छस्सग नव घडिआ विक्खंभ दुगंड
१ विष्कंभ ८ धृति । १५ वज्र । २२ साध्य २२ प्रीति
९ शूल १६ सिद्धि | २३ शुभ ३ आयुष्यमान् १० गंड १७ व्यतीपात | २४ शुक्ल १४ सौभाग्य ११ वृद्धि १८ वरीयान् । २५ ब्रह्मा १५ शोभन १२ ध्रुव | १९ परिघ २६ ऐन्द्र
६ अतिगंड १३ व्याघात | २० शिव । २७ वैधृति Back ७ सुकर्मा १४ हर्षण । २१ सिद्ध । २४ सूल वाघारं । परिहद्धदिणं वजे विहिइ विईपाय सयलदिणं ॥ ३४ ॥
अस्सिणि मिग अस्सेसा हत्थ गुराहा य उत्तरासाढा । सयभिस कमेण
एए सूराइसु हुंति मुहरिक्खा ॥ ३५ ॥ निअवारे निअरिक्खे मुहगणिए २० जत्तियं ससीरिक्खं । तावंतिमोवओगो आनंदाई सनामफलो ॥ ३६ ॥
६ २७ योगनामानि
SS+2
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com