SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्श मिश्रद्वारम् । ११३ साम्यनामायम् । चक्रदले व्यतिपातः पातश्चक्रे च वैधृतस्त्याज्यः ॥१८॥ लग्नं श्रेष्ठं प्रतिष्ठायां क्रमान्मध्यमथावरम् । व्यंगं स्थिरं च भूयोभिर्गुणैराढ्यं चरं तथा ॥ १९ ॥ अंशास्तु मिथुनः कन्या धन्वाद्याधं च ३ रस ६ रुद्रा ११ म्बरगुण ३० सार्घहया ७ ॥ भर्तु ६० खगुण ३० मितघटिकाः । त्याज्या घंटे रव्यादिष्वाद्या उत्तरास्तु शनिबुधयोः ॥ १ ॥" शेषघव्यस्वदुष्टा एवेति यमघंटदोषभंगः १२ । विगतबलशशिदोषस्तु "लग्ने गुरोर्वरस्येति" श्लोकोक्तपञ्चदशान्यतरस्यापि चन्द्रानुकूल्यप्रकारस्य सर्वथाऽप्यलामे शिवचक्रबलेन हन्यते, चन्द्रादेः प्रातिकूल्यं हरतीत्युक्तेः १३ । दुष्टयोगानां तु विष्कंभादीनां दुष्टघट्य एवावश्यं हेयाः, शेषाणां त्यागे तु कामचार इत्युक्तः स्फुट एव दोषभंगः १४ । गंडान्तस्य तु लग्नतिथ्युडूनां त्रित्रिभागान्तरे जायमानस्य नास्ति भंगः । यस्तु सर्वतिथिभयोगानां सन्धिषु सन्धिनामा दोष उतस्तद्धंग एवम्-"धिष्ण्यस्यादावन्ते त्यजेचतस्रो घटीः करग्रहणे । यदि शुद्ध द्वे धिष्ण्ये विवाहयोग्ये तदा श्रेष्ठे ॥ १॥" इति व्यवहारप्रकाशे । तथा-"गुरु गुवों केन्द्र वा त्रिकोणे वा यदा भवेत् । भसन्धिस्तिथिसरिधश्च योगसन्धिर्न दोषदः ॥ १ ॥ येऽन्ये सन्धिकृता दोषास्ते सर्वे विलयं ययुः । इति प्रोक्तं तु गर्गेण वशिष्ठात्रिपराशरैः ॥२॥” इति भतिथियोगादिसन्धिदोषभंगः १५ । तिथिदोषस्तु "तिथिरेकगुणा प्रोका" इतिवचनात्सुभञ्ज एव, यद्वा “दिने बलवती तिथिः" इति "तिथ्यधै तिथिफलं समादेश्यं" इति वा १६ । अपि च-"सर्वेषां तु कुयोगानां वर्जयेद् घटिकाद्वयम् । उत्पातमृत्युकामानां सप्त षट् पञ्च नाडिकाः ॥१॥" इति नारचन्द्रटिप्पनके । केचिन्मृत्युयोगे द्वादश घव्यस्त्याज्या इत्याहुः । तथा-"यमघंटे नवाष्टौ च कालमुख्यां विवर्जयेत् । दग्धे तियो कुवारे च नाडिकानां चतुष्टयम् ॥ १॥" इत्यप्यन्ये । तथा-"कुतिहि कुवारकुजोगा विट्ठी वि अ जम्मरिक्ख दबृतिही । मज्झण्हदिणाओ परं सव्वं पि सुभं भवेs. वसं ॥१॥" इति हर्षप्रकाशे । लल्लोऽप्याह-"विष्ट्यामङ्गारके चैव व्यतीपातेऽथ वैधृते । प्रत्यरे जन्मनक्षत्रे मध्याह्नात् परतः शुभम् ॥ १॥" अत्र प्रत्यरे इति सप्तमतारायाम् । उपलक्षणं चेदं तृतीयपञ्चमाधानताराणाम् , तेन तास्वपि मध्याह्नातू परतः शुभमेव इति सामान्येन प्रतिष्ठायां बहुदोषभंगः ॥ 1 धन्वाद्यामिति धनुरंशस्य प्रथमा तल्लमस्याष्टादशांशरूपं । मध्यमा इति देवस्य सुपूज्यलभवनेऽपि कर्तृस्थापकादीनां हानिकरखात् । सामोच्चेदं लभ्यते शेषा मेषकर्कवृश्चिकमकरकुंभांशा धनुरेशान्त्या चाधमान्येव । उक्तं च नारचन्द्रटिप्पनके-"मेषांशे स्थापितो देवो वह्निदाहभयावहः १। वृषांशे म्रियते कर्ता स्थापकश्च ऋतुत्रये २ । मिथुनांशः शुभो नित्यं भोगदः सर्वसिद्धिदः ३ ॥१॥षट्पदी ॥ कुमारं तु हन्ति कर्कः कुलनाश ऋतुत्रये । विनश्यति ततो देवः षड्भिरब्दैन संशयः ४ ॥ २॥ सिंहांशे शोकसन्तापः कर्तृस्थापकशिल्पिनाम् । संजायते पुनः ख्याता लोकेऽर्चा सदैव हि ५ ॥३॥ भोगः सदैव कन्यांशे देवदेवस्य जायते । धनधान्ययुतः कर्ता मोदते सुचिरं जै० १५ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy