________________
११२ जैनज्योतिर्मन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्श मिश्रद्वारम् । १ द्यैश्च नक्षत्रं दुष्टमुत्सृजेत् ॥ १७ ॥ अर्केन्द्वोर्भुक्तांशकराशियुतौ क्रान्ति
____1 स्फुटार्केन्द्वोः सायनयोर्भुक्तराश्यंशमिलने राश्यंकस्थाने षवं द्वादशकं वा यदि स्यात्तदा क्रान्तिसाम्यसंभवः, तद्वेला च त्याज्या । स च क्रान्तिसाम्यनामा दोषो यदि चक्रदले चक्रार्धे षड्ररूपे स्यात्तदास्य व्यतीपात इत्याहा, यदि च चके द्वादशरूपे स्यात्तदास्य पात इति वैधृत इति चाह्वाद्वयम् । अस्य वेलायास्तादाविकं करणकुतूहलाद्युक्तविधेर्निर्धायम् ॥ स्युर्वेधः १ पात २ लत्ते ३ ग्रहमलिनमुडु ४ क्रूरवारा ५ ग्रहाणां, जन्मलं ६ विष्टि ७ रर्धप्रहरक ८ कुलिको ९ पग्रह १० क्रान्त्य ११ वस्थाः १२ । कर्कोत्पातादि १३ घंटो १४ विगतबलशशी १५ दुष्टयोगार्गलाख्या १६ गंडान्तो १७ दग्धरिकाप्रमुखतिथि १८ रथो नामतोऽष्टादशैते ॥ एते दोषाः शुद्धनक्षत्रबलेन छायालग्नादौ यदा प्रतिष्ठादीक्षादिकार्य क्रियन्ते तदाप्यवश्यं त्याज्या एव, घटिकालग्नेषु च किं वाच्यम् । एषु च केषांचिद्दोषाणां भंगविधिः पूर्वाचार्येरेवमूचे, तथाहि "लग्ने गुरुः सौम्ययुतेक्षितो वा, लग्नाधिपो लग्नगतस्तथा वा । कालाख्यहोरा च यदा शुभा स्याद्भवेधदोषस्य तदा हि भंगः ॥ १॥" इति वशिष्ठः । अत्र भवेधेति नक्षत्रवेधस्यैव भंगो न तु तत्पादवेधस्येति भावः । व्यवहारप्रकाशे वनया रीत्या वेधः प्रत्युत शुभोऽप्युक्तः, तथाहि-"सौम्यैश्चरणान्तरितः शुभः शुभैः केन्द्रगैर्वेधः" । इति वेधदोषभंग: १। “एकागलोपग्रहपातलत्ताजामित्रकर्तर्युदयादिदोषाः । लग्नेर्कचन्द्रज्यबले विनश्यन्त्यर्कोदये यद्वदहो तमांसि ॥१॥" इति सप्तर्षयः । तथा-"अंगेषु वंगेषु वदन्ति पातं, सौराष्ट्रयाम्ये खचरस्य लत्ताम् । उपग्रहं मालवसैन्धवेषु गण्डान्तयुक्तिं सकले पृथिव्याम् ॥१॥” इति केचित् । वामदेवस्वाह-"लत्तां बंगालदेशे च पातं कौशलिके त्यजेत् । उपग्रहं गौडदेशे वेधं सर्वत्र वर्जयेत् ॥ १॥" इति पातलत्तौपग्रहैकार्गलानां भंग: ५। "होराः क्रूराः सौम्यवर्गाधिके स्युर्लग्ने मोघाः सौम्यवारे च रात्र्याम् । पापारिष्टं निष्फलं शक्तिभाजां, स्यात् षड्वर्गे लग्नगे सगृहाणाम् ॥ १॥" त्रिविक्रमोऽप्याह-"क्रूरस्य कालहोरां च क्रूरवारे दिवा त्यजेत्" इति, अस्यार्थ:-यदि क्रूरो दिनवारो दिवा च कार्य तदा क्रूरहोरां त्यजेत् , किं तु सौम्यया कालहोरया क्रूरवारदोषस्थापगमात्सा ग्राह्या, सौम्यवारे तु दिवा रात्रौ वा होरया नास्त्यधिकार इत्यर्थः । इति सूर्येन्दुग्रहणवर्जग्रहमलिनोडु १ क्रूरवारहोरा २ दोषयोभंगः ७ । जन्मलंदोषभंगस्तु वक्ष्यमाणकर्कादिभंगसम एव ८ । विष्टेस्तु नास्ति भंगः, अस्ति वा "विष्टिपुच्छे ध्रुवं जय" इत्यादि ९ । अवस्थादोषभंगस्तु वक्ष्यमाणविगतबलेन्दुदोषभंगवच्छिवचक्रबलेन कार्यः १० । कर्कोत्पातादीति-"अयोगास्तिथिवारक्षजाता येऽमी प्रकीर्तिताः । लग्ने ग्रहबलोपेते प्रभवन्ति न ते क्वचित् ॥ १॥ यत्र लग्नं विना कर्म क्रियते शुभसंज्ञकम् । तत्रैतेषां हि योगाना प्रभावाज्जायते फलम् ॥ २॥" इति व्यव. हारसारे । इति कर्कोत्पातादिदोषभंग: ११ । घंट इति अस्य दुष्टघट्य एवं-"पनरस १ तेर २ ठारस ३ एगा ४ सग ५ सत ६ अ ७ घडिआओ । जमघटस्स उ दुट्ठा
रविमाइसु सत्तवारेसु.॥१॥" इदमर्थतः श्रीहरिभद्रफलग्रन्थे। अन्ये खाहुः-"तिथि १५ Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com