________________
K२०
क्रूरतदान
११४ जनज्योतिर्मन्थसंप्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्श मिश्रद्वारम् । श्रीजिनेश्वरप्रतिष्ठा- | ३ | ६ | ९ | १२ | उत्तम । द्विख० | लग्नस्थापना १९ | २ | ५ | ८ | ११ | मध्यम | स्थिर छन्दगता
१ | ४ | ७ | १० | अधम । चर शोभनाः । प्रतिष्ठायां वृषः सिंहो वणिग्मीनश्च मध्यमाः ॥ २० ॥
बेताय राशयो ब्यंगाः स्थिराश्चापि वृषं विना । मकरश्च प्रशस्याः स्युल३ मांशादिषु नेतरे ॥ २१ ॥ विवाहे नाग्रहः कोऽपि लग्नानामिह केवलम् ।
नवांशा धनुराधार्धयुग्मकन्यातुलाः शुभाः ॥२२॥ त्रिष्वपि क्रूरमध्यस्थी, ५शुक्रक्रूराश्रितधुनौ । नेष्टौ लग्नविधू, केन्द्रस्थितसौम्यौ तु तौ मतौ ॥२३॥ २/ १२ श/
ना लग्नस्येन्दोश्च द्वयोरपि पार्श्वयोर्द्वितीयद्वादश| गृहयोः क्रूरग्रहसत्त्वे द्विधेयं क्रूरकर्तरी त्रिधायदा धनस्थः क्रूरग्रहो वक्री व्ययस्थस्तु मध्यगतिः क्रूरस्तदोभयतः संघटमानात्क्रूरकर्तर्यतिदुष्टा । यदा तु व्ययस्था क्रूरोऽतिचरितस्तदा विशिष्याति
दुष्टा शीघ्रमेव संघटमानसात् १ । यदा धनव्ययोरपि मध्यगती क्रूरौ, यद्वा द्वयोरपि तयोर्वक्रगती क्रूरौ तदा मध्यदुष्टा सा, एकत एव संघटमानत्वात् २। यदा तु धने मध्यगतिः क्रूरो, व्यये च वक्री, तदाल्पदुष्टा, कर्तर्या उभयतोऽपि विघटमानखात् । भुवि ६॥४॥ उच्चाटनं भवेत्कर्तुर्वधश्चैव सदा भवेत् । स्थापकस्य भवेन्मृत्युस्तुलांशे वत्सरद्वये ७ ॥५॥ वृश्चिके च महाकोपं राजपीडासमुद्भवम् । अग्निदाहं महाघोरं दिनत्रये विनिर्दिशेत् ८ ॥ ६ ॥ धन्वांशे धनवृद्धिः स्यात् सद्भोगं च सदा सुरैः । प्रतिछापककर्तारौ नन्दतः सुचिरं भुवि ९॥७॥ मकरांशे भवेन्मृत्युः कर्तृस्थापकशिल्पिनाम् । वज्राच्छनाद्वा विनाशस्त्रिभिरब्दैन संशयः १०॥ ८॥ घटांशे भिद्यते देवो जलपातेन वत्सरात् । जलोदरेण कर्ता च त्रिभिरब्दैविनश्यति ११॥ ९॥ मीनांशे वर्च्यते देवो पासवाद्यैः सुरासुरैः । मनुष्यैश्च सदा पूज्यो विना कारापकेन तु १२ ॥ १० ॥" रनमालायां तु भौमवर्जसर्वग्रहाणां षड्वर्गाः प्रतिष्ठायामनुज्ञाताः ॥
1 मृगोरुदयवारांशभवनेक्षणपंचके ५। चन्द्रांशोदयवारे च दर्शने ४ च न दीक्षयेत् इति नारचन्द्रे । उदयो लग्नम् जीवमन्दबुधार्काणां षड्वर्गों वारदर्शने । शुभावहानि दीक्षायां न शेषाणां कदाचन । हर्षप्रकाशे तु वृषांशः शुक्रसत्कोऽपि वर्गोत्तमत्वादनुज्ञातः तथाहि 'मेसविसाणं मुत्तूण सेसरासीण पंचमे अंसे। नय दिक्खिन जओ सो विणसइ तहतह पओगाओ। 2 क्रूरग्रहस्यान्तरगा तनुर्भवेन्मृतिप्रदा शीतकरश्च रोगः । शुभैर्धनुःस्थैरथवान्यगे गुरौ, न कर्तरी स्यादिह भार्गवा विदुः । त्रिकोणकेन्द्रगो गुरुस्त्रिलाभगो रविर्यदा । तदा न कर्तरी, भवेजगाद बादरायणः । अपि चान्यलमाभावेन यदि क्रूरकर्तरी त्यक्तुं न शक्यते, तदा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com