SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्श मिश्रद्वारम् । ११५ गुरुर्बुधश्च शीतांशुसप्तमक्रूरदोषहृत् । पुष्टयेन्दुं दृशा पश्यन् लग्नखाँ बुंत्रिकोणेगैः ॥ २४ ॥ दीक्षायां कुरुते चन्द्रः क्रमाद्भौमादिभिर्युतः। कलिं भियं मृतिं नैःव्यं विपदं भूमिभृद्भयम् ॥२५॥ विवाहदी-१ क्षयोर्लने यूनेन्दू ग्रहवर्जितौ । शुभौ केचित्तु जीवज्ञयुक्तमिन्दुं शुभं विदुः ॥ २६ ॥ पञ्चपञ्चाशमेवांशं जामित्रं परमं परे । अंशादुन्झन्ति लग्नेन्द्रो-५ लग्नस्योभयपार्श्वयोः प्रत्येकं पंचदशानां त्रिंशाशानां मध्ये यदि क्रूरप्रहौ स्यातां तदा सा क्रूरकर्तर्यवश्यं त्याज्या । एवं चन्द्रस्यापि ॥ सुकं १ गारय २ मंदाण ३ सत्तमे ससहरे गहिअदिक्खो। पीडिजए अवस्सं सत्थकुसीलत्तवाहीहि । 3 चतुर्वपि केन्द्रेषु सौम्यप्रहाश्वेत् स्युस्तदा तदा कचिदादरणीयमपीत्यर्थः। 1 कलिमिति भौमादारभ्याकं यावत्क्रमेणामूनि फलानि । विशेषस्तु नीचेऽस्तं वास्ते इत्यत्र ये प्रहाणामस्तमयविषये कालांशा उक्ताः सन्ति तेषामर्धविभागे यदि ग्रहाणां योगः स्यात्तदा सा युतिर्दृष्टा । यदि तु कालार्धविभागप्राप्ता अतीता वा स्युर्ग्रहास्तदा यथोक्तदोषा उत्पद्यन्ते परं निवर्तन्ते । यच्छौनकः-"योगा यथोक्तफलदाः कालार्धविभागसंश्रितानां तु । अप्राप्तातीतानामिच्छामानं फलं तेषाम् ॥ १॥" 2 ग्रहवर्जिताविति सप्तमं गृहं ग्रहशून्यं शुभम् , यदाहुः सप्तर्षयः- "वैधव्यं १ सापत्न्यं २ वन्ध्यावं ३ निष्प्रजवं ४ दौर्भाग्यम् ५। वेश्यावं ६ गर्भच्युति ७ रौद्या लग्नतोऽस्तगाः कुर्युः ॥१॥" चन्द्रश्चैकाकिस्थितः शुभः । केचिदिति ते हीन्दोर्बुधगुरुवर्जग्रहयुतेः फलमेवमाहुः, तथाहि-"रविणा १ सणि २ भोमेहिं ३ सुक्क ४ केऊहिं ५ राहुणा ६ । एगरासिगए चंदे जुइदोसो पवुच्चइ ॥ १॥ दरिद्दा १ समणी २ चेव मरए ३ ससवत्तिआ ४॥ कवालिणी अ५ दुस्सीला ६ कमा नारी विवाहिआ ॥ २ ॥" शुक्रेन्द्वोर्युतिर्विवाहे सर्वथा त्याज्येति व्यवहारसारे । सत्यसूरिस्वाह- "अन्यर्वेऽन्यगृहे वा कुजबुधगुरुशुक्रशौरिभिः सार्धम् । न भवति दोषाय शशी प्रदक्षिणं याति यदि चैषाम् ॥ १ ॥" विशेषस्तु"च्यायैः क्रूरैर्युते चन्द्रे व्यसुः प्रवजितः शुभैः।" इति दैवज्ञवल्लमे ॥ 3 अंशादिति लमेन्दोः सत्कादधिकृतादंशात् पञ्चपञ्चाशमेवांशम् । गर्हितग्रहदूषितं सन्तं तत एव हेतोः परमजामित्राख्यं तं दोषं परे उज्झन्तीत्यन्वयः । भावना त्वेवम्-यत्संख्यो नवांशो लग्ने ऽधिकृतस्तत्संख्यः सप्तमस्थानस्थराश्यंशः पञ्चपञ्चाशः स्यात् , इन्दुरपि राशौ यत्संख्येऽ. शेऽस्ति तत्सप्तमराशेस्तावत्संख्योंऽशश्चन्द्राक्रान्तादंशात् पञ्चपञ्चाशः स्यात् , ततो लग्नां. शाचन्द्रांशाद्वा पञ्चपञ्चाशेऽशे चेत्कूरग्रहोऽस्ति शुक्रो वा तदा परमं जामित्रम् । यथा-मेषस्थाद्यांशे लमं चन्द्रो वा तुलायाश्चाद्येऽशे क्रूरग्रहः शुक्रो वेति, मेषस्य द्वितीये चेत्तदा तुलाया अपि द्वितीये, एवं द्वयोरपि तृतीये तुर्ये चेत्यादि । एतत्त्याज्यमेव । यदुक्तम्"लमेन्दुसंयुतादंशात् पञ्चपञ्चाशदंशके । ग्रहोऽन्यो यद्यसौ दोषो न गुणैरपि हन्यते ॥१॥" Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy