________________
जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ द्वितीयविमर्शे राशिद्वारम् । ४३
१०
पञ्चमे । सप्तमं काम- जामित्र - युन- यूना - स्तसंज्ञकम् ॥ १५ ॥ स्यातां तृतीये दुश्चिक्यविक्रमे, पञ्चमे तु धीः । मध्यै - मेषूरण व्योमान्याहुर्दशमधामनि १६ उपान्त्यं सर्वतोभद्रमन्त्यं रिष्पमुदीरितम् । वदन्त्युपचयाहाँस्त्रिषड् दशैका - ३ दशान् पुनः ॥ १७ ॥ केन्द्रचतुष्टय कंटकनामानि वपुः सुखास्तदशमानि । स्युः पणफराणि परत २-५-८-११ स्तेभ्योऽप्या पोक्किमानीति ३-६९-१२ ॥ १८ ॥ मेषादीशाः कुजेः शुक्रो बुधैश्वन्द्रो रविर्बुधः । शुक्रः ६ कुजो गुरुर्मन्दो मन्दो जीवें इति क्रमात् ॥ १९ ॥ होराराश्यर्धमोजर्क्षेऽर्केन्द्वोरिन्द्वर्कयोः समे । द्रेष्काणा भे त्रयस्तु स्वपञ्चमत्रित्रिकोणंपाः ।। २० ।। नवांशाः स्युरजादीनामजैणतुलकर्कतः । वर्गोत्तमाचरादौ ते प्रथमः पञ्चमोऽन्तिमः ॥ २१ ॥ स्युर्द्वादशांशाः स्वगृहादथेशास्त्रिंशांश - १०
I
1 विवाहपर्यायः जामिं भगिनीं त्रायति त्यजतीति कृत्वा । 2 सर्वोऽपि ग्रहो यस्मिन् राशावुदितस्तत्सप्तमेऽदर्शनं यातीत्यस्वसंज्ञा । 3 इह किल तुर्यस्य पातालाम्बुसंज्ञे दशमस्य मध्यव्योमसंज्ञे च भूगोलकल्पनयेत्यूह्यं, भूगोलमते ह्यर्कः प्राप्तः प्राच्यामुदीय प्रदक्षिणं भ्रमन्मध्याह्ने दशमधामनि व्योममध्यमागत्य सायं सप्तमेऽस्तमेति, तथैव च रात्रावपि भ्रमन्मध्यरात्रे तुर्यधाम्नि पाताले भूत्वा पुनः प्रातः प्राच्यामुदेतीत्याहुः । पातालं च स्वभावादम्बुस्थानमिति प्रतीतमेव ॥ 4 तत्रस्थग्रहस्य सर्वथाऽपि शुभत्वात् । 5 लग्नाश्च्चन्द्राच्च । एषु स्थितः पापग्रहोऽपि शुभफलप्रदः स्यात् । 'कार्यं यदुक्तं तदुपैति सिद्धिं वारे ग्रहे चोपचयर्क्षभाजि । नीचर्क्षसंस्थेऽपचयस्थिते च यत्ने कृते चापि भवत्यसाध्यम् ॥१॥ 6 सर्वासु भावसंज्ञासु दुश्चिक्यहि बुकत्रिकोणद्युनघून त्रित्रिकोणचतुरस्रमेषूरणरिष्पकेन्द्रचतुष्टयकंटकपणफराऽऽपोक्लिमसंज्ञाः, वक्ष्यमाणहोराद्रेष्काणसंज्ञे चान्वर्थरहितत्वाद्यादृच्छिक्यो यवनाचार्यादिमते रूढत्वादुक्ताः । विक्रमसुखवेश्मधीजामित्र छिद्रादिसंज्ञास्तु सान्वर्था;, तेनेष्टपुंसो विक्रमादि तत्तद्गृहाद्विचार्यम् । एवमेव प्रथमादिस्थाने तन्वादि विचार्यम् । 7 राशीनामिति शेषः । सूर्येन्दुहोराजाताः क्रमात्तेजखिनो मृदवश्च स्युः । एवं द्रेष्काणादिजाता अपि तत्तत्स्वामिसदृशाः । सप्तांशकव्यवहारिणां तु मते तेषां नाथा होरामकरन्दे एवमुक्ताः 'स्वर्क्षादोजे युग्मभे द्यूनगेहाद्गण्यास्तज्ज्ञैः सप्तमांशाः क्रमेण' । -8 सर्वस्य राशेः स्वस्वसमाननामा नवांशो वर्गोत्तम इति भावः तज्जातश्च स्वकुले मुख्यः - स्यात् । 'विच पण सत्त नवमा रासीण नवंसया सुहा जम्मे । पढम दु अठ्ठम अहमा, छठी पुण मज्झिमो नेयो' ॥ इति पूर्णभद्रः ॥ 'बलवानुदितांशस्थः शुद्धं स्थानफलं ग्रहः । दद्याद्वर्गोत्तमांशे च, मिश्रं शेषांशसंस्थितः ॥ १ ॥ यतो य एव राशिः स्यात् स एव च नवांशकः । प्रोक्तं स्थानफलं शुद्धमतोऽस्मिन् सोपपत्तिकम्' ॥ २ ॥ इति दैवज्ञवल्लमे वर्गोत्तमनवांशस्थो ग्रहोऽपि वर्गोत्तमः । नवांश स्वामिनस्तेषां राशिस्वामितुल्याः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com