________________
३६ जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीया यामारम्भसिद्धी प्रथमविमर्शे योगद्वारम् ।
99
केचन ॥ ६८ ॥ सिद्धियोगः कुयोगश्च जायेतां युगपद्यदि । कुयोगं तत्र निर्जित्य सिद्धियोगो विजृम्भते ॥ ६९ ॥ विष्कंभः प्रीतिरायुष्मान् सौभाग्यैः ३ शोभनैस्तथा । अतिगंड: सुकम च धृर्तिः शूलं तथैव च ॥ ७० ॥ ist वृद्धि व्याघातो हर्षणस्तथा । वज्रं सिद्धिर्व्यतीपातौ वरीयान् परिघैः शिवः ॥ ७१ ॥ सिद्धेः साध्यैः शुभैः शुको ब्रह्म चैन्द्रोऽथ ६ वैधृतैः । इति सान्वयनामानो योगाः स्युः सप्तविंशतिः ॥ ७२ ॥ व्यतिपातवैधृताख्यौ सकलौ परिघस्य पूर्वमर्थं च । प्रथमः पादोऽन्येष्वपि विरुद्धसंज्ञेषु हातव्यः ।। ७३ ।। त्यजेद्वा पञ्च विष्कंभे षट् तु गंडातिगं९डयोः । घटिकाः सप्त शूले तु नव व्याघातवज्जयोः ॥ ७४ ॥ एकालः कुंयोगेषु चन्द्रेऽर्केच परस्परात् । गते साभिजिदोजक्षं त्याज्यः पादन्तरो न चेत् ॥ ७५ ॥ तिर्यक् त्रयोदशोकरेखे खर्जूरके त्यजेत् । कुयोगे १२ शीर्षभादर्कचन्द्रावेकार्गलर्क्षगौ ॥ ७६ ॥ खर्जूरकस्य शीर्षक्षैमानमेकार्गले मृगशिर सूर्य रोहिणी - आर्द्रा कृत्तिका- - पुनर्वसु
1
चंद्र
भरणी
अश्विनी
रेवती
उत्तराभाद्रपदपूर्वाभाद्रपद
शतभिषा
धनिष्ठा
श्रवण
अभिजित्उत्तराषाढा
पूर्वाषाढा -
खर्जूरकापरनाम्नः
- पुष्य
- अश्लेषा
-मघा
- पूर्वाफाल्गुनी
- उत्तरा फल्गुनी
- हस्त
- चित्रा
- स्वाती
- विशाखा
-अनुराधा - ज्येष्ठा
एकार्गलस्य स्थापना
संपूर्ण कार्गलस्थापना
चं.
सू.
आद्येन विध्यते तुर्यो द्वितीयेन तृतीयकः । तृतीयेन द्वितीयस्तु तुर्येण प्रथमस्तथा ॥ पादेन पाद इत्यर्थः
मूल
1 एकान्तिककार्यं विना शेषेष्वपि देशेषु त्याज्या इति भावः । 2 यौगिकनामाश्रयणात्सर्वोऽपि शुभयोगः । 3 विष्कंभगण्डातिगण्डशूलव्याघातवज्रपातेषु । 4 प्रीत्यायुष्मदा दिसु - योगेष्वेकार्गलो न स्यादेवेत्यर्थः । 5 अनंतरितपाद एकान्तेन शुभकार्येषु त्याज्यः । पादान्तरितस्य तु त्यागे कामचार इति भावः । 6 शूले मूर्ध्नि मृगो मघा च परिघे चित्रा पुनर्वैधृते, व्याघाते च पुनर्वसू निगदितौ पुष्यश्च वज्रे स्मृतः । गण्डे मूलमथाश्विनी प्रथमके मैत्रोऽतिगंडे तथा, सार्पश्च व्यतिपात इन्दुतपनावे कार्गलस्थौ यदा ॥ १ ॥ इति लल्लः । प्रथम इति विष्कंभे ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com