SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ जैनज्योतिम्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ प्रथमविमर्श योगद्वारम् । ३७ मतम् । योगाङ्क सैक ओजोऽन्यः साष्टाविंशतिरर्धितः॥७७॥ वेध ऊर्ध्वतिर:सप्तरेखे पूर्वादितोऽग्निभात् । भस्य रेखाग्रगे खेटे हेयश्चेन्न पदान्तरम् ॥७८॥ कृ रो म आ पुन पुष्य अश्ले भ- - - उ-षा पूषा कृ रो मू मृ ज्ये पुन अनु पु आ अ - ___श्र अभि विवाहे पर्ववत्पन्न रेखा द्वे द्वे तु कोणके । लिखित्वाऽ. ग्निभतो भानि वेधं तत्रऽपि चिन्तयेत् ॥ ७९ ॥ लत्ता वर्येष्टभस्याळदीनां साभिजिदीयुषाम् । धृत्याँकृत्युईसप्ताहेतपञ्चांकृ- श धM श्र अभि उषा पूषा मू ज्ये अनु 1 यंत्रालेखनान्तरं यो यो ग्रहो यत्र यत्र मे स्यात् स तत्र तत्र स्थाप्यः । ततो यदेखायाः प्रान्ते तदिनभं समागतं तस्य द्वितीयप्रांतस्थमे यदि कश्चिद्रहः स्यात्तदा तेन Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy