________________
जैनज्योतिम्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ प्रथमविमर्श योगद्वारम् । ३७
मतम् । योगाङ्क सैक ओजोऽन्यः साष्टाविंशतिरर्धितः॥७७॥ वेध ऊर्ध्वतिर:सप्तरेखे पूर्वादितोऽग्निभात् । भस्य रेखाग्रगे खेटे हेयश्चेन्न पदान्तरम् ॥७८॥
कृ रो म आ पुन पुष्य अश्ले
भ-
-
-
उ-षा पूषा
कृ रो
मू मृ
ज्ये पुन
अनु पु
आ
अ
-
___श्र अभि विवाहे पर्ववत्पन्न रेखा द्वे द्वे तु कोणके । लिखित्वाऽ. ग्निभतो भानि वेधं तत्रऽपि चिन्तयेत् ॥ ७९ ॥ लत्ता वर्येष्टभस्याळदीनां साभिजिदीयुषाम् । धृत्याँकृत्युईसप्ताहेतपञ्चांकृ-
श
धM
श्र अभि उषा पूषा मू
ज्ये अनु
1 यंत्रालेखनान्तरं यो यो ग्रहो यत्र यत्र मे स्यात् स तत्र तत्र स्थाप्यः । ततो यदेखायाः प्रान्ते तदिनभं समागतं तस्य द्वितीयप्रांतस्थमे यदि कश्चिद्रहः स्यात्तदा तेन
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com