SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ३८ जनज्योतिम्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ प्रथमविमर्श योगद्वारम् । त्यङ्कसंख्यभम् ॥ ८०॥ लैत्तयन्ति भमर्काद्याः स्वक्षतः साभिजिक्रमात् । अष्टिग्निविकृत्यङ्गतत्त्वोष्टप्रकृतिप्रमम् ॥ ८१ ॥ अंग्रतो नवमे राहोः ३ सप्तविंशे भृगोस्तु मे । केचिज्ज्योतिर्विदः प्राहुलत्तां तामपि वर्जयेत् ॥८२॥ पातः सूर्यक्षतोऽश्लेषा मघा चित्रानुराधिका । श्रुतिः पौष्णं च यत्र स्युस्त्या५ज्यस्तत्संख्यभेऽश्विभात् ॥ ८३ ॥ पातं शूलस्य गंडस्य हर्षणव्यतिपाग्रहेणेष्टभस्य वेधः स्यात् स हेयः । यतः क्रूरवेधे मृत्युरेव, सौम्यवेधे तु सर्वथा सुखनाशः। 2 इति पूर्णभद्रः। श्रीपतिकेशवाओं तु पादान्तरितमपि क्रूरग्रहवेधं ग्रहीतुं नानुमन्येते। 3 अवधारणे, तेन सप्तरेखवेधः सर्वकार्येषु वीक्ष्यः । विवाहे वयमेव । फलं तु-रवि विहवा, कुजि कुल खय, बुहि वंझा, मिगु अपुत्त, सणि दासी । गुरुवेहेण तविस्सिणि, विलासिणी राहुकेऊहिं ॥१॥ पूर्णभद्रस्तु दीक्षायामप्ययं वीक्ष्य इत्याह च-सूरिपयाइसु सत्तसलायं वयगहणाइसु पंचसलायं कत्तिअमाइ ठविज हु चकं जो अहससिणो तो गहवेहं । 4 आकृतिविंशश्छन्दोजातिः । लता पादप्रहारः प्रायोऽश्वादीनामिव पृष्ठतः स्यात् । 1 खर्फत इति यद्येन ग्रहेण तदा आक्रान्तं स्यात्ततस्य खर्श ततो येषु येषु मेष्वर्काद्या राहन्ताः स्थिताः स्युस्तेभ्योऽग्रे क्रमाद्वादशादीनि भानि लत्तया प्रन्ति । विकृतिप्रकृती त्रयोविंशैकविंश्यो छन्दोजाती । तत्त्वानि सांख्यमते पञ्चविंशतिः । उत्तरार्धे सुखार्थ पाअन्तरं-"सूर्याष्टंत्रित्रयोविशेषतत्त्वाऽष्टकविंशकम्" । अस्मिंश्च लत्ताद्वैविध्येऽपि नार्थभेदः। तथाहि-इष्टभमश्विनी ततोऽष्टादशे मे ज्येष्ठायां स्थितोऽर्कोऽश्विनी पृष्ठतो लत्तयति । तथाकस्य खक्ष ज्येष्ठा तत्रस्थोऽकः पुरतो द्वादशं भमश्विनी लतयति । एवं सर्वत्र भाव्यं । ननु यदिष्टदिनस्य में तदेवेन्दोभ, तत्रस्थश्चन्दुर्यदि द्वाविंशमष्टमं वा भं लत्तयति तदेष्टभस्य किमागतं ? ततश्चेष्टभस्येन्दुलत्ताविचारणं व्यर्थमेवापद्यते । सत्यं, परमिन्दुः परिपूर्ण एव सन् भं लत्तयति, नान्यथा, यदाह श्रीपतिः-"द्वाविंशं परिपूर्णमूर्तिरुडुपः संतापयेनेतरः"। ततो गतराका यत्र भे समाप्ता स्यात्तदेवेन्दोम कल्पयित्वा ततो विचार्यम् । उक्तं च यतिवल्लभे-"चकार यत्र नक्षत्रे राकान्तं रजनीकरः । ततश्चाष्टमनक्षत्रं स पुरो हन्ति लत्तया" ॥ १॥ 2 अणुजविणासो नासो कजाभावो भयं विहवछेओ गुरुबुहसियससिर• विहयरिरकेसु मरणमनेसु । इति पूर्णभद्रः । वृद्धास्तु सौम्यलत्ता किल खल्पदोषा भस्य दौर्बल्यमात्रकारकाः, क्रूरलत्तास्तु मरणदारिद्यादिनाऽनर्थदाः। 3 त्रिशूलपात इति नामान्तरम् । भावना यथा-यदा सूर्यभं ज्येष्ठा तदा ज्येष्ठातोऽश्लेषा एकोनविंशी, मघा विंशी, चित्रा चतुर्विंशी, अनुराधा सप्तविंशी, श्रुतिः पञ्चमी, पौष्णं दशमं चेत्यतस्तद्दिनेऽश्विनीत एकोनविंशविंशचतुर्विंशसप्तविंशपञ्चमदशमीषु मूलपूर्वाषाढाशतभिषग्रेवतीमृगशिरोमघासु पातः स्यात् । एवमन्यदपि भाव्यम् । पातेऽभिजिन गण्यते। 4 शूलाद्या एते षड्योगा येषु येषु मेषु समाप्यन्ते तेषु तेष्वेते षडपि पाताः क्रमात् स्युः। पवनः पावकश्चैव कालः किंकर एव च । मृत्युकृत् क्षयकृच्चेति पाता नामसहक्फलाः । एताः संज्ञा नरपतिजयचर्यायाम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy