________________
जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ तृतीयविमर्श कार्यद्वारम् । ६९ क्रमाच्च । न्यस्योभयोरष्टहृतावशिष्टेऽर्धिते विशोपाः प्रथमेन देयाः॥२७॥ कर्णवेधोऽह्नि सौम्यस्य मार्गे मैत्र्ये श्रुतिद्वये । हस्तचित्रोत्तरापौष्णाश्विनादित्यद्वये शुभः ॥ २८ ॥ आद्याटनं प्राथमकल्पिकस्य, मृदुध्रुवक्षिप्रचरेषु३ भेषु । पूर्वाशनं मासि शिशोश्च षष्ठे, भं वारुणं स्वातिमिर्तश्च मुक्त्वा ॥२९॥ पात्रभोगोऽश्विनीचित्राऽनुराधारेवतीमृगे । हस्ते पुष्ये च गुर्विन्दुवारयोश्च प्रशस्यते ॥ ३०॥ क्षौरं शुभस्याहनि तारकाबले तिथौ च रिक्ताष्टमिषष्ठ्य-६ देरपि शुद्धापरलामे देवराक्षसरूपं गणवैरमप्याद्रियमाणा दृश्यन्ते । शिष्यनामकरणे तु गुरुशिष्ययोर्मिथस्ताराविरोधः शत्रुषडष्टमकादीनि च सर्वाणि त्याज्यानि । योनिविरोधोऽ. प्येवमेव । नाडीवेधसद्भावे बसौ न दुष्टः । उक्तं च हर्षप्रकाशे-"दुब्बारस नवपंचम छक्कठ्ठग ति पण सत्तमी तारा । अन्नुन्नं गुरुसीसाणं नामकरणे विवजिना ॥ १ ॥ गुरुसीसाण करिजा नामं न विरुद्धजोणिए रिस्खे । जइ हुज न तं रिख्खं आरूढं एगनाडीए ॥२॥" गणवर्गविरोधौ तु त्याच्यावेव । लभ्यदेयं च मिथो विलोक्यम् , मिथो राशिमैत्र्याद्यभावे राशीनां वश्यत्वं च ग्राह्यं, तद्भावे शत्रुषडष्टमकादीनामपि विशिष्टतरदौष्ट्या. संभवात् । पुत्रादिनामखपि सर्व प्रायः शैक्षनामवज्ज्ञेयम् । एवं च सति-"जीवेन्दर्केषु बलिषु त्रिषु गोचरशुद्धितः । नामप्रथमवर्णस्य नृणां नाम विधीयते ॥ १ ॥” इति पूर्णभद्रः । अस्य श्लोकस्यान्वय एवं-नामाद्यवर्णस्य गोचरशुद्ध्या जीवेन्दर्केषु बलिषु सत्सु नृणां नाम विधीयते । अयं भावः-नामकर्तुराचार्यादेर्ये केऽपि वर्णा मैत्रीभाजः सन्ति तेषां वर्णानां मध्ये यस्य वर्णस्य जीवेन्दर्कगोचरशुद्ध्या बलिष्ठाः स्युरिष्टदिने तं वर्णमादौ न्यस्य शिष्यादीनां नाम देयम् ॥
1 बुधस्य । गुरावपीति व्यवहारसारे। 2 हिण्डनं गोचरचर्याभ्रमणं च । 3 बालस्य, शैक्षस्य । वारेऽनुक्तेऽपि कुजशनी सर्वत्र त्याज्यौ । अरिक्ततिथाविति च सर्वत्राभ्यूह्यम् । 4 बोटणाख्यम् । 5 पुंसः षष्ठे मासि पुत्र्यास्तु पञ्चमे मासीति भोजः । मासनियमो न पुच्या इति हरिः। 'शशिशुक्रे च मन्दाग्निः, शनिभौमे बलक्षयः। बुधार्कगुरुवारेषु प्राशनं तु हितावहम्'। 6 पूर्वोकनक्षत्रेभ्यः शतभिषक्खाती त्यक्त्वा, चो भिन्न क्रमवात् खातिं चेत्येवं योज्यः। 7 क्षौरमिति बालानां प्रथमं यस्य मुंडन मिति नाम । शैक्षाणां तु प्रथमलोचः, शेषक्षौराणि तु वारभमात्रशुद्ध्यादिनाऽपि स्युः। शुभस्येति अक्रूरवारे । यतः- "क्षौरे मासं दुनोत्यर्को भौमोऽष्टौ सप्त सूर्यजः। षद प्रीणातीन्दुरष्टौ ज्ञो गुनव भृगुर्दश ॥१॥" इति व्यवहारसारे । तारकेति, उक्तं हि-"जन्माधानेत्यादि । ताराबलं च क्षौरेऽवश्यं ग्राह्य, यतः-"तारासुद्धं खउरं" इति हर्षप्रकाशे । चन्द्रबलमप्यवश्यं ग्राह्यमिति व्यवहारप्रकाशे । अष्टमीति "ड्यापो बहुलं नाम्नि" इति हखः। अमा अमावास्या। चर खात्यादि। ऐन्दवं मृगशिरः । तुल्यपताविति-यद्युक्तभानि नाप्यन्ते क्षौरं चावश्यं कार्य तदोक्त. भानां यः पतिः स एव यस्य क्षणस्य पतिः स्यात्तस्मिन् क्षणे क्षौरं कार्य, क्षणश्च मुहूर्ता
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com