SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ६८ जनज्योतिम्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ तृतीयविमर्श कार्यद्वारम् । प्रीतिहेतोः परस्परम् । त्रिपञ्चसप्तमी तारां सर्वत्र परिवर्जयेत् ॥ २५ ॥ चत्वारोऽकचटा वर्गाः क्रमात्तपयशास्तथा । यत्नतो वर्जनीया स्युरितरे३ तरपञ्चमाः ॥ २६ ॥ नामादिवर्गाङ्कमथैकवर्गे, वर्णाङ्कमेव क्रमतोऽ 1 पूर्वोक्तेन ताराणां नवकत्रयकल्पनविधिना गुरुशिष्यादितारासु त्रिपञ्चसप्तमत्वं भाव्यम् , विशिष्य च गुरुवरप्रभुप्रभृतीनां तारा त्रिपञ्चसप्तमी न विलोक्यते । यदुक्तं भीरुपादचल७ पञ्च५ तृतीया३ शोकवैरिविपदे वरताराः'। सर्वत्रेति सर्वेषु द्वयेषु। 'पुंस्त्रीराशीशयोमैत्र्यामेकेशवे च वश्यमे । षडष्टमादिष्वपि स्यात्तारामैत्र्या करग्रहः' इति दैवज्ञवल्लमेऽपि ताराप्राधान्यमुक्तम् । 2 वैनतेयौतु सिंहश्वाऽहिमूषकमृगोरणाः । क्रमादकचटादीनां खामिनोऽमी स्मृता बुधैरिति हर्षप्रकाशे । वृकसजातीयत्वाच्छुन उरणेन मेषेण सह वैरम् । विशेषस्तु योनि १ गण२ राशि३ ताराशुद्धि४ नाडिवेधा५जन्मभे परिज्ञायमाने जन्मभेनैव विलोक्याः अन्यथा तु नाममेनैव । वर्गमैत्री१ लभ्यदेयज्ञानेर तु प्रसिद्धनाम्नैव विलोक्ये। 3 लभ्यं च स्तोकं वर्यम् , दातुं लातुं च सुशकत्वादिति नारचन्द्र टिप्पण्याम् । राशि१ ग्रहमैत्रीर गण३ योनी ४ तारै५ कनाथता६ वश्यम् । स्त्रीदूरनाडी८ युति ९ वर्ग१० लभ्य ११ वर्ण १२ युजयो १३ द्वयेषूह्याः' इति गर्गोक्तः संग्रहश्लोकः । वधूराशिर्वरराशितो दूरगः शुभः । वरराशिस्तु वधूराशित आसन्नः शुभः । 'मीनाद्याश्चत्वारस्त्रिर्द्विजादिवा' इति सारावल्याम् । यत्र वर्णाधिका नारी तत्र भर्ता न जीवति । यदि जीवति भर्ता स्यात्तदा पुत्रो न जीवति । इति महादेवः । युजिः प्रागुक्ता "पूर्वार्धयोगिषूढस्त्रीणामतिवल्लभो भवेद्भर्ता" इत्यादिना । विशेषस्तु-मुनीनां किल जिनबिम्बकारयितुस्तद्धारणागतिज्ञाने शैक्षस्य नामकरणे च भयोन्यादिभिर्विशिष्योपयोगः, तत्र शैक्षस्य नाम्नि नाडीवेधो वर्यः, जिनस्य तु नाग्नि त्याज्य एव । ताराविरोधश्च जिनबिम्बाधिकारे प्रायो न विचार्यः । यदुक्तम्-“योनि १ गण२ राशिभेदा३लभ्यं४ वर्गश्च५ नाडिवेधश्च६ । नूतनबिम्बविधाने षड्विधमेतद्विलोक्यं ज्ञैः ॥ १॥" तत्र यस्य धनिकस्य जिनस्येव जन्मभं ज्ञायते तस्य जन्मभेन योनिगणरा. शयो नाडीवेधश्च विलोक्यः, न तु वर्गलभ्ये, यतो वर्गयोर्मिथः पञ्चमवं मिथो लभ्यदेयं च जिनस्येव तस्यापि प्रसिद्धेनैव नाम्ना विलोक्येते, सर्वत्रापीयं रीतिः । जन्मभापरिज्ञाने तु तस्य योन्याद्यपि सर्व प्रसिद्धनामभेनैव विलोक्यम् । तत्र पूर्व तावजिनधनिकयो>निगणवर्गाणां मिथो वैरं त्याज्यमेव । वैरसद्भावेऽपि वा धनिकसत्का योन्यादयो देवसत्केभ्यस्तेभ्यश्चेद्वलिष्ठाः स्युस्तदा ग्राह्या अपि । अयं भावः-अल्पबलेन बलिष्ठो नाभिभूयते इत्यभिप्रायेण धनिकस्य ओखादिर्बलिष्ठो देवस्य चोन्दुरादिरल्पबल इत्येतावता न दोषः । जातिवैराभावे च धनिकयोनिवर्गयोरबलवेऽपि न विशिष्य दोषः, शास्त्रे योनिवर्गयोर्जातिवरस्यैव वर्जनात् , लोकेऽपि च तथैवादरणात् । तथा यत्र देवराशितो धनिकराशिरासन्नो धनिकाशितस्तु देवराशिदूरे तत्प्रीतिषडष्टमकादि ग्राह्यम् , इतरत्तु न । तथा तादृक्शुद्धापरालामे तु तदपि क्वचिद्राह्यम् । देवराक्षसरूपं गणवैरमप्येवमेव, यतो लोके वरकन्या Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy