SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ८८ जैनज्योतिम्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविमर्श गमद्वारम् । प्रेगुणं चोपेक्ष्य मङ्गलमशेषम् असमापिते च सूतकयुगेऽङ्गनत्तौ च नो यायात् ॥ २२ ॥ अवमन्य माननीयान्निर्भर्त्य स्त्री च कमपि संताड्य । ३ बालमपि रोदयित्वा जिजीविषु व निर्गच्छेत् ॥ २३ ॥ क्षुतगृहकलहज्वलनौतुयुद्धदुर्वचनवसनसङ्गाद्यम् । अशुभं यात्रावसरे शुभमपि शकुनागमाद्विन्द्यात् ॥ २४ ॥ आकालिकीषु विद्युद्गर्जितवर्षासु वसुमतीनाथः । ६ उत्पातेषु च भौमान्तरिक्षदिव्येषु न प्रसवेत् ॥ २५ ॥ लग्नस्य दिग्मुखचक्रम् पूर्व यातव्यं दिग्मुखे लग्ने सिद्ध्यै शीर्षोदये मेष सिंह धन तथा। एतद्विलोमयोर्जातु यात्रा यातुन ९ सिद्धये ॥२६॥ जन्मलग्ने शुभा यात्रा जन्मराश्युदये तु न । तयोश्वोपच"यस्थेषु राशिष्विष्टा परेषु न॥२७॥ उत्तर कर्क वृश्विक मीन वृष कन्या मकर दक्षिण 1 प्रगुणलं सर्वेषु योज्यम् । उत्सवः कौमुद्यादिः । स्नानमुल्लाघनस्य सामान्येन वा । मगलं विवाहपुत्रान्नप्राशनादि । सूतकयुगं जातमृतसूतकभेदात् ॥ 2 अत्रैतदपि लल्लोक्तं लक्ष्यम्-"प्रमत्तो व्याधितो भीतः श्रान्तः क्रुद्धो बुभुक्षितः । अध्वानं न प्रपद्येत क्लीबवेषस्तथैव च ॥१॥ रात्रौ तु मैथुनं कृत्वा प्रभाते योऽभिगच्छति । यात्राकालेऽथवा प्राप्ते मैथुनं यो निषेवते ॥ २॥ यो वा प्रस्थानके गत्वा पुनर्ग्रहमुपागतः । इत्येवमादिचेष्टाभिः सिद्धिर्नास्त्यभिगच्छतः ॥ ३ ॥" 3 आकालिक्योऽकालजाः गर्भ वर्षाकालं वा विना संजाता इत्यर्थः । वसुमतीनाथ इति उपलक्षणवात्सामन्तादेराचार्यादीनां च ग्रहणम् । उत्पातेषु चेति चकारदाहुयोगिन्यावपि चिन्तयेदिति रत्नभाष्ये । भौमेत्यादि भौमो भूमिकम्पधडहडादिः । यच्च चराणां स्थिरत्वं स्थिराणां वा चरवं पुष्पफलादिवैकृतं वा स सर्वोऽपि भौम उत्पातः । आन्तरिक्षा उल्कानिर्घातपवनगन्धर्वपुरशकचापरोहितैरावत. परिवेषदंडपरिघादयः । दिव्याश्चन्द्रार्कोपरागादिग्रहःवैकृतकेतुदर्शनादयः । लालाटं धनुरैन्द्रं न शुभकृदन्यत्र शस्तफलमिति तु लल्लः । न प्रवसेदिति आ सप्ताहादिति दैवज्ञ. वल्लमे । एकाहं तु त्याज्यमेवेति सारंगः । दृष्टः केतुः षोडशाहं विवर्ण्यश्चैत्रे वैशाखे च दृष्टः शुभोऽसौ इति तु वराहः ॥ 4 यात्रायां लग्नं प्रायश्चरमेव ग्राह्यम् । 5 'अनिष्टदं दिक्प्रतिलोमलमं पृष्ठोदये वाञ्छितकार्यनाशः।' इति लल्लः। 6 जन्मलमे इति यात्राकर्तु. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy