SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ जैमण्योतिर्मन्यसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविमर्श गमद्वारम् । ८७ पूर्व हस्ताः १०० | ३६० | १६ । ९ । ३ । ५ । देहः । भंगे | पदाः नाभिः पुच्छं शीर्ष । दक्षिणयोः किंतु वत्सो वाञ्छितदायकः ॥ २१ ॥ उत्सवमशनं स्नानं १ रविचार चक्र राहुचार चक्र अन्येऽर्कादिसर्वग्रहाणां मीन मेष वष7 वत्सवद्गृहाण्येवमाहुः न मकरकुंभ 'मीनादित्रयमादित्यो वत्सः कन्यादिकत्रये h धन्वादित्रितये राहुःE शेषाः सिंहादिकत्रये'। ARBIDDIN अत्र पूर्वा दिदिक्षु वसH न्तीति शेषः । उत्तर धन मकरकुंभ कन्यातुला वृश्चिक मीनमेषवषः दक्षिण ईशान घडी२॥ सनी पव चन्द्र मंगळ बुध गुरु शुक्र शनिचार चक्र पूर्व सिंह कन्यातुला अग्नि | घडी २॥ अग्नि घडी २॥ मकरेऽर्कः घडी २॥ ईशान घडी २॥ उत्तर वृषमिथुन कर्क/ वृश्चिक धनमकर/ दक्षिण उत्तर मेषेऽर्कः घडी २॥ शिवचार चक्र घडी २॥ तुलार्कः दक्षिण घडी २॥ वायव्य नैर्ऋत्य घडी २॥ मा कर्केऽर्कः घडी २॥ पश्चिम नैर्मत्य वायव्य घडी २॥ घडी २॥ पलानि स्थितिः। एवमेव तृतीयदिने पञ्चदश पलानि । एवं प्रत्यहं पञ्च पञ्च पलानि तावद्वर्धनीयानि यावत्संक्रान्तेश्वरमे त्रिंशे दिने सार्धशतपलैः साधं घटीद्वयं पूर्ण शिवस्य खदिशि स्थितिः स्यात् । तदनु पुनः संहारेण द्वितीयदिश्यप्यागतस्यायमेव क्रमो ज्ञेयः । “विवादे शत्रुहनने रणे झगटके तथा । द्यूते चैव प्रवासे वा पृष्ठे मुष्टौ शिवे जयः॥३॥ स्वराश्च शकुना दुष्टा भद्रा ग्रहबलं तथा। दिग्दोषा योगिनीमुख्या अभयाः स्युः शुमे शिवे ॥४॥" तथा-"सूर्यराश्यादितः सव्ये लग्नं तत्कालसंभवम् । पृष्ठदक्षिणगं कृत्वा जयेद्युद्धे न संशयः ॥१॥ अस्यार्थः-यत्र राशावर्कोऽस्ति तत्पूर्वस्यां दत्त्वा तत आरभ्य सृष्ट्या गण्यते, ततश्च तदानीं यद्वर्तमानं लमं स्यात्तत् पृष्ठतो दक्षिणतो वा कृला युद्धादि कुर्वन् जयी स्यात् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy